SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], ----- ------ मूलं [४] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्राक (४) शतया 'नीरजा' सहजरजोरहिता, तथा निर्मला' आगन्तुकमलरहिता, तथा 'निष्पका' 'कलविकला कईमरहिता बा.|| तथा निष्कन्कटा-निष्कवचा निरावरणा छाया-दीतिर्यस्याः सा तथा, सप्रभा-स्वरूपतः प्रभावती अथवा खेन आत्मना प्रभाति-शोभते प्रकाशते वेति स्वप्रभा, तथा समरीचिका-सकिरणा वस्तुस्तोमप्रकाशकरी इत्यर्थः, तथा 18 प्रसादाय-मनःप्रसत्तये हिता तत्कारित्वात् प्रासादीया मनःमहादकारिणीति भावः, तथा 'दर्शनीया' दर्शनयोग्या यां पश्यतश्चक्षुषी श्रमं न गच्छत इति, तथा 'अभिरुवा' अमि-सर्वेषां द्रष्टुणां मनःप्रसादानुकूलतया अभिमुखं रूपं यस्याः सा, अत्यन्तकमनीया इति भावः, अत एव प्रतिविशिष्टम्-असाधारणं रूपं यस्याः सा प्रतिरूपा, अथवा प्रतिक्षणं नवं नवमिव रूपं यस्याः सा तथा, अथ अत्र सूत्रेऽनुक्तोऽपि वाचयितणामधिकार्थजिज्ञापयिषया जगत्या इष्टस्थाने विस्ता रानयनोपायः प्रदर्यते, तत्र मूले मध्ये उपरि च विष्कम्भपरिमाणं साक्षादेव सूत्रे उभ्यते, अपान्तराले उपरिष्टा1 दधोगमनेऽयमुपाय:-जगतीशिखरादधो यावदुत्तीर्ण तस्मिन्नेकेन भक्के सति यल्लन्ध तच्चतुर्भिर्युतमिष्टस्थाने विस्तारः, | तथाहि-उपरितनभागाद्योजनमेकं गव्यूताधिकमवतीर्ण ततोऽस्य राशेः एकेन भागे हुते लब्धमेकं योजनं गव्यूता धिकं, तच्च योजनचतुष्कयुतं क्रियते, जातानि पञ्च योजनानि गन्यूताधिकानि, एतावांस्तत्र प्रदेशे विष्कम्भः, एवं ॥ सर्वत्र भाव्यं, सम्पति मूलादूर्द्धगमने विस्तारानयनोपायः-मूलादूगमने यावदूई गतं तस्यैकेन भागे हते यल्लब्ध ॥ तस्मिन्मूलविस्ताराच्छोधिते यच्छेषं स तत्र योजनादावतिक्रान्ते विस्तार:, तद्यथा-मूलावुत्पत्य योजनमेकं गन्यूतद दीप अनुक्रम आकार-जगति आदेः वर्णनं ~44~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy