SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], ----- ------ मूलं [४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति' मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत HAणेनं स.४ सूत्राक श्रीजम्बू उपि बहुमज्झदेसभाए एत्थ णं महई एगा पउमवरवेझ्या पण्णत्ता, अवजोपर्ण उखु उच्चत्तेणं पंच धणुसयाई विक्खंभेणं जगईस- १ वक्षस्कारे द्वीपशा- मिया परिक्खेवण सबरवणामई अच्छा जाच पडिरूवा । तीसे णं पउमवरखेड्याए अयमेयारूवे पण्णावासे पण्णत्ते, वंजहा-पइरान्तिचन्द्री मया णेमा एवं जहा जीवाभिगमे जाव अहो जाव धुवा णियया सासया जाव णिचा।। (सूत्र ४) या वृत्तिः 'से णमिति, सोऽनन्तरोदितायामविष्कम्भपरिक्षेपपरिमाणो जम्बूद्वीपः, णमिति पूर्ववत् , 'एकया' एकसंख्यया । ॥२०॥8 अद्वितीयया (वा) 'वज्रमय्या' बजरतात्मिकया 'जगत्या' जम्बूद्वीपमाकाररूपया द्वीपसमुद्रसीमाकारिण्या महानगर-2 प्राकारकल्पया सर्वतो दिक्षु समन्ताद्विदिक्षु सम्परिक्षिप्त:-सम्यग्वेष्टितः, प्राकृतत्वाद्दीर्घत्वं वनशब्दस्य, सा जगती अष्ट योजनान्यूोच्चत्वेन, वस्तुनो ह्यनेकधोच्चत्वं ऊर्द्धस्थितस्यैकं अपरं तिर्यस्थितस्य अन्यद् गुणोन्नतिरूपं, तत्रेतरापोहेनोईस्थितस्य यदुश्चत्वं तदूर्वोच्चत्वमित्यागमे रूढमिति, अत्रानुस्वारः प्राकृतत्वात् , मूले द्वादश योजनानि विष्कम्भेन मध्येऽष्टौ उपरि चत्वारि, अत एव मूले विष्कम्भमधिकृत्य विस्तीर्णा मध्ये सजिता त्रिभागोनत्वात् उपरि तनुका मूलापेक्षया त्रिभागमात्रविस्तारभावात्, एतदेवोपमया प्रकटयति-गोपुच्छन्त्येव संस्थानं तेन संस्थिता, जीकृतगोपुच्छाकारेति भावः, सर्वात्मना-सामस्त्येन वज्रमयी-वज्ररत्नामिका, दीर्घत्वं च प्राकृतशैलीप्रभवं, 'अच्छा' आकाश ॥२०॥ स्फटिकवदतिस्वच्छा 'सहा' श्लक्ष्णा श्लक्ष्णपुद्गलस्कन्धनिष्पन्ना श्लक्ष्णदलनिष्पन्नपटवत् , 'लहा' मसूणा धुंटितपट-IRI वत्, 'घट्टा' वृष्टा इव घृष्टा खरशाणया पाषाणप्रतिमावत् , तथा मृष्टा इव मृष्टा सुकुमारशाणया पाषाणप्रतिमावत्, Recsesese ४] दीप अनुक्रम [४] आकार-जगति आदेः वर्णनं ~ 43~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy