SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], ---- मूलं [१२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१२] दीप अनुक्रम [७६] श्रीजम्यू-18 'तए ण'मित्यादि, निगदसिद्धं, नवरं सुषेणनामान सेनापति-सेनानीरलमिति, किमवादीदित्याह-'गच्छाहि ण-18|३वक्षस्कारे द्वीपशा- मित्यादि, गच्छ भो देवानुप्रिय! सिन्ध्वा महानद्याः पाश्चात्य-पश्चिमदिग्वतिनं निष्कुट-कोणवर्तिभरतक्षेत्रखण्डरूपं, सुपेणेन न्तिचन्द्री एतेन पूर्वदिग्वर्तिभरतक्षेत्रखण्डनिषेधः कृतो बोध्यः, इदं च कैविभाजकैर्विभक्तमित्याह-पूर्वस्यां दक्षिणस्यां च सिन्धु दी सिन्धुपाय या वृत्तिः पश्चिमायां सागर:-पश्चिमसमुद्रः उत्तरस्यां गिरिर्वैताब्यः एतैः कृता मर्यादा-विभागरूपा तया सहितं, एभिः कृतवि-15THIS ॥२१॥ भागमित्यर्थः, अनेन द्वितीयपाश्चात्यनिष्कुटात् विशेषो दर्शितः, तत्रापि समानि च-समभूभागवत्तींनि विषमाणि चदुर्गभूमिकानि निष्कुटानि च-अवान्तरक्षेत्रखण्डरूपाणि ततो द्वन्द्वस्तानि च-ओअवेहित्ति साधय अस्मदाज्ञाप्रवर्त| नेनास्मद्वशान् कुरु, अनेन कथनेन प्रथमसिन्धुनिष्कुटसाधनेऽल्पीयसोऽपि भूभागस्य साधने न गजनिमीलिका विधेयेति ज्ञापित, एवमेवाखण्डषखंडक्षितिपतित्वप्राप्ते, 'ओअवेत्ता साधयित्वा अग्याणि-सधस्कानि वराणि-प्रधा- नानि रत्नानि-स्वस्वजाताबुत्कृष्टवस्तूनि प्रतीच्छ-गृहाण, प्रतीष्य च ममैतामाज्ञप्तिको प्रत्यर्पयेति, ततः सुपेणो यथा चक्रे तथाऽऽह--'तते ण'मित्यादि, ततो भरताज्ञानंतरं स सुषेणः एवं स्वामिस्तथेत्याज्ञया विनयेन वचनं प्रतिशृणोतिर 1 इति पर्यन्तपदयोजना, व्याख्या त्वस्य प्राग्वत्, किंभूतः सुषेणः-सेना-हस्त्यादिस्कन्धस्तद्रूपस्य बलस्य नेता-प्रभुः ॥२१॥ स्वातन्येण प्रवर्तकः भरते वर्षे विश्रुतयशाः महतः-अतुच्छस्य बलस्य-सैन्यस्य प्रक्रमात् भरतचक्रवर्तिसम्बन्धिनः || पराक्रमो यस्मात् तथा, दृष्टं हि बलवति प्रभौ बलं बलवद्भवतीति, एतेन 'ओअंसी'ति पदे न पौनरुक्त्य, महात्मा Jimilam ~ 439~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy