SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [५२] दीप अनुक्रम [ ७६ ] "जम्बूद्वीप-प्रज्ञप्ति उपांगसूत्र -७ (मूलं + वृत्तिः) वक्षस्कार [३], मुनि दीपरत्नसागरेण संकलित ... - मूलं [१२] ...आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः ......... जलतुंगनीचि णावाभूषणं पम्मरयणेणं सथळवाहणे ससेणे समुत्तिष्णे, तओ महाणईमुत्तरितु सिंधु अप्पडिहद्यसासणे अ सेणावई कर्हिचि गामागरणगरपवयाणि खेटकब्बडमडवाणि पट्टणाणि सिंहलए बम्बरए अ सव्यं च अंगलोअं बलायालोअं च परमरम्मं जवणदीवं च पवरमणिरयणकोलागारसमिद्धं आरबके रोमके अ अडविसयवासी अ पिक्खुरे कालमुद्दे जोणार अ उत्तरवेअर्ससिआभो अ मेच्छजाई बहुप्पगारा दाहिणअवरेण जाव सिंधुसागरतोत्ति सब्बपवरकडं ओभर्वेण पडिणिअन्तो बहुसमरमणिजे अ भूमिभागे तस्स कच्छस्स सुइणिसण्णे, ताहे ते जणवयाण गगराण पट्टणाण य जे अ तहिं सामिआ पभूआ आगरपती अ मंडलपती अ पट्टणपती अ सव्वे घेतॄण पाहुडाई आभरणाणि भूसणाणि रयणानि य वत्याणि अ महरिहाणि अणं च जं वरि रायारिहं जं च इच्छिअन्वं एवं सेणावइस्स उबर्णेति मत्थयफवंजलिपुडा, पुणरवि काऊण अंजलि मत्थयंमि पणया तुभे अम्हेत्य सामिआ देवयंव सरणागया मो तुम्भं बिसयवासिणोन्ति विजयं जंपमाणा सेणावणा जहारिहं रविअ पूइम बिसजि णिभत्ता सगाणि नगराणि पट्टणाणि अणुपविट्ठा, ताहे सेणावई सविणओ घेतून पाहुडाई आभरणाणि भूसणाणि रयणाणि य पुणरवि सं सिंधुणामयेनं उत्तिष्णे अणहसासणवले, तहेव भरहस्स रण्णो णिवेन्द्र णिवेद्दत्ता य अप्पिणित्ता य पाहुडाई सकारिअसम्माणिए सहरिसे विसजिए सगं पडमंडवमइगए, तते णं सुसेणे सेणावई व्हाए कयबलिकम्मे कयको अमंगलपायच्छते जिमिअनुत्तरागप समाणे जाव सरसगोसीसचंदणुक्खितगायसरीरे उपि पासायवरगए फुट्टमाणेहिं मुइंगमत्थएहिं बत्तीसइवहिं णापहं वरतरुणी संपत्तेर्हि उवणविजमाणे २ उवगिजमाणे २ उछालि (लभि) माणे २ महयाहयणट्टगीअवाइअतंतीतलतालतुदिअघणमुइंगपडुप्पवाइअरवेणं. इहे सहफरिसरसरूवगंधे पंचविहे माणुस्सर कामभोगे भुंजमाणे विहरद्द ( सूत्रं ५२ ) F Frale & Pune Cy ~ 438 ~ senesises toesents
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy