SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३], ---- मूलं [११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: श्रीजम्बू द्वीपशान्तिचन्द्री प्रत सूत्रांक [५१] या कृत्तिः ॥२१॥ दीप seeeeeeeeesed पारे पीक्षा इत्थीरयणस्स तिलंगचोरस भंडालंकार कम्गाणि म आन आमरणाणि अ गेम्ह २ साताए सकिटाए जाव ३ वक्षस्कारे सकारे सम्माणेइ २'चा परिविसजेह जाब भोभणमंटने, तहेच महामहिमा कयमालस्स पचप्पिणति (सूर्व ५१) . IS बताया'तए णमित्यादि, प्राग्व्याख्यातार्थ, नवरं उत्तरपूर्वा दिशमिति-ईशानकोणं चक्ररत्नं वैतान्यपर्वताभिमुखं प्रयातं चा मारकृत पा- मालसुर प्यभवत् , अयमर्थ:-सिन्धुदेवीभवनतो वैतान्यसुरसाधनार्थं वैताब्यसुरावासभूतं वैतादय कूटं गच्छतः ईशानदिश्येव ऋजुः || साधन पन्थाः, 'तए ण'मित्यादि, उक्तप्राय सर्व नवरं वैतान्यपर्वतस्य दाक्षिणात्ये-दक्षिणार्द्धभरतपार्श्ववर्तिनि नितम्बे इति, मू.५१ ततस्तस्य भरतस्य राज्ञोऽष्टमभक्ते परिणमति वैताब्यगिरौ कुमार इव क्रीडाकारित्वात् वैताब्यगिरिकुमारस्तस्य देवस्थासनं चलति, एवं सिन्धुदेव्याः गमः-सदृशपाठो नेतव्यः-स्मृतिपथं प्रापणीयः, परं सिन्धुदेवीस्थाने वैताब्यगिरिकु-18 |मारस्तस्य देवस्यासन चलति, एवं सिन्धुदेव्याः गमः-सदृशपाठो नेतव्यः-स्मृतिपथं प्रापणीयः, परं सिन्धुदेवीस्थाने वैताब्यगिरिकुमारदेव इति वाच्यं, यच्च सिन्धुदेव्या अतिदेशकथनं तद्बाणब्यापारणमन्तरेणैवायमपि साध्य इति साह| श्यख्यापनार्थमिति, प्रीतिदानं आभिषेक्य-अभिषेकयोग्यं राजपरिधेयमित्यर्थः, रलालङ्कार-मुकुटमिति आवश्यक-1 चूणों तथैव दर्शनात् , शेषं तथैव यावच्छब्दाभ्यां ग्राह्य, तत्र प्रथमो यावच्छब्दः उक्तातिरिक्तविशेषणसहितां गति | | ॥२१६॥ प्रीतिवाक्यं प्राभूतोपनयनप्रणे सुरसन्माननविसर्जने स्नानभोजने श्रेणिपश्रेण्यामन्त्रणं सूचयति, द्वितीयस्तु अष्टा-181 हिकादेशदानकरणे इति । अथ तमिस्रागुहाधिपकृतमालसुरसाधनार्थमुपक्रमते-'तएण'मित्यादि, ततस्तहिन्यं चक्ररत्नं | अनुक्रम [७५] PA ~ 435~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy