SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [४९ ] दीप अनुक्रम [७३] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः) वक्षस्कार [3], मूलं [४९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः Jin Eiken दिति, प्रभासनामतीर्थं यत्र सिन्धुनदी समुद्रं प्रविशति, अथ तादृक् चक्ररलं दृष्ट्वा यन्नृपश्चक्रे तदाह- 'तए ण'मित्यादि, सर्वं पूर्ववत् परं प्रीतिदाने विशेषः, तमेव च सूत्रे दर्शयति- 'णवरि'त्ति नवरं मालां - रत्नमालां मौलिं-मुकुटं मुक्ताजालं दिव्यमौक्तिकराशिं हेमजाल - कनकराशिमिति, 'सेसं तहेब'ति शेषं-उक्तातिरिक्तं प्रीतिदानोपढौकनस्वीकरणसुरसन्माननविसर्जनादि तथैव - मागधसुराधिकार इव वक्तव्यं, आवश्यकचूर्णौ तु वरदामप्रभाससुरयोः प्रीतिदानं व्यत्यासेनोक्तमिति । अथ सिन्धुदेवी साधनाधिकारमाह तणं से दिवे चकरयणे पभासतित्थकुमारस्स देवस्स अट्ठाहिआए महामहिमाए णिवत्ताए समाणीए आउघरसालाओ पडिणिक्खमइ २ चा जाव पूरेंते चैव अंबरतलं सिंधू महाणईए दाहिणिलेणं कूलेणं पुरच्छिमं दिसिं सिंधुदेवीभवणाभिमुद्दे पाते आवि होत्या । तए णं से भरहे राया तं दिवं चकरयणं सिंधूए महाणईए दाहिणिलेणं कूलेणं पुरत्थिमं दिसिं सिंधुदेवीभवणाभिमुहं पयातं पासइत्ता हतुचित्त सहेब जाव जेणेव सिंधूए देवीए भवणं तेणेव उवागच्छइ २त्ता सिंधूए देवीए भवणस्स अदूरसामंते दुवा सजोअणायामं णवजोयणविच्छिष्णं वरणगरसारिच्छं विजयखंधावारणिवेसं करेइ जाब सिंधुदेवीए अद्रुमभत्तं परिहद्द २ त्ता पोसहसालार पोमहिए बंभवारी जाब दम्भसंथारोवगए अमभत्तिए सिंधुदेवं मणसि करेमाणे चिट्ठर । तए णं तस्स भरहस्स रणो अट्टममसंसि परिणममाणंसि सिंधूए देवीए आसणं चल, तए णं सा सिंधुदेवी आसणं चलिअं पासइ २ ता ओहिं पजइर ता भरहं रावं ओहिणा आभोएइ २ ता इमे एआरूवे अम्भस्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था उप्पण्णे खलु भो जंबुद्दीवे दीवे भरहे बासे भरहे णामं राया चाउरंतचकवट्टी, तं जीअमेअ तीअपप्पण्ण मनागयाणं सिंधूणं देवीणं भरहाणं राईणं अथ सिन्धुदेवी साधना अधिकारः वर्तते Fur Ele&Pay ~430~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy