SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३], ----- मूलं [४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत दाहिणिल्ले -प्रभासती साधनं मू.४९ सूत्रांक [४९] दीप श्रीजम्बू- सूचनार्थः, 'जाय पीइदाणं'ति, अत्रापि मागधदेवसाधनाधिकारोक्तं सूत्रं तावद्वक्तव्यं यावत्प्रीतिदान, 'से' तस्य तीर्था-1 विक्षस्कारे द्वीपशा-10 धिपसुरस्य प्रीतिदानशब्देनोपचारात् प्रीतिदानार्थकविवक्षितचूडामण्यादि वस्तूच्यते, अत्र तु 'जाव दाहिणिले अं-18 न्तिचन्द्री-18 तवाले' इति सूत्रस्याग्रतो न्यासान्यथानुपपस्या तस्य ग्रहणं ज्ञेयं, न तु दान, तस्य 'जाव अट्टाहि महामहिम करेंति'त्ति | या वृत्तिः सूत्रस्थयावच्छब्देन गृहीतत्वात् , तेनायमर्थः-प्रीतिदाननिमित्तकचूडामण्यादिवस्तुग्रहणप्रतिपादकसूत्रं यावद्वक्तव्यमिति, ॥२१३| तत्राय पिण्डार्थः-तुरगनिग्रहणरथस्थापनधनुःपरामर्शशरमोक्षकोपोत्पादकोपापनोदनिजद्धिसारसंप्रेक्षणप्रीतिदानसूत्राणि || मागधतीर्थसूत्राधिकारवद् ज्ञेयानीति, नवरमयं विशेषः प्रीतिदाने चूडामणिं च दिव्यं-मनोहरं सर्वविपापहारि शिरोभूष-18 णविशेष उरस्थ:-वक्षोभूषणविशेपं अवेयर्क-ग्रीवाभरणं श्रोणिसूत्रक-कटिमेखलां कटकानि-च त्रुटिकानि च, कियहर। वक्तव्यमित्याह-यावहाहिणिले अंतवाले' इति यावद्दाक्षिणात्योऽहमन्तपाल इति, प्रीतिवाक्यप्राभृतोपटौकनभरतकृततत्स्वीकरणदेवसम्माननविसर्जनरथपरावृत्तिस्कन्धावार प्रत्यागमनमजनगृहगमनस्नानभोजनकरणश्रेणिप्रश्रेणिशब्द नादिप्रतिपादकसूत्रं वक्तव्यम्, किमन्तमित्याह-'अट्ठाहिरं महामहिमं करेंति' अष्टादश श्रेणिमश्रेणयोऽष्टाहिकां 8 महामहिमा प्रकुर्वन्ति, एतामाज्ञप्तिका प्रत्यर्पयन्तीति । अथ प्रभासतीर्थाधिपसाधनायोपक्रमते-'तए णमित्यादि.18॥२१॥ | सर्व प्राग्वत्, नवरं उत्तरपश्चिमां-वायवी दिशं शुद्धदक्षिणवर्तिनो वरदामतीर्थतः शुद्धपश्चिमावर्तिनि प्रभासे गमनाय इत्थमेव पथः सरलत्वात् , अन्यथा वरदामतः पश्चिमागमने अनुवारिधिवेलं गमनेन प्रभासतीर्थप्राप्तिरेण स्या-18 अनुक्रम [७३] eemesese Sinelentinue अत्र मूल संपादने सूत्रक्रमांकने एका स्खलना दृश्यते - सू०४८ स्थाने मुद्रणशुद्धि-स्खलनत्वात् 'सू० ४९' इति मुद्रितं ~429~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy