SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], --------- ...............---------- मूलं [४७] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [४७] ॥२०७॥ गाथा: श्रीजम्बू- तहेब जाव माणघराजोपडिजिक्समा सामेणेव माहिरिया स्वट्ठाणसाका गणेव पावाटे भासरहे तेणेव उवागच्छा (सूत्र ४७) ३वक्षस्कारे द्वीपशा 'तए 'मित्यादि, ततस्तदफिरतमहं कि करवाणि आदिशन्तु देवानुप्रिया इतिकर्तव्यमित्युवित्वोपतिष्ठते, स्तिचन्द्री शविवि पाराजानमिति शेषः, राज्ञ आसन्नमायातीत्यर्थः, इत्यन्वययोजनमतनपदैः सह कार्य, कीदृशं तद्वर्द्धकिरक्षमित्याह .४७ 1 आश्रमादयः प्राग्व्याख्यातार्थाः नवरं स्कन्धावारगृहापणाः प्रतीताः एतेषां विभागे-विभजने उचितस्थाने तदवयंव|| निवेशने कुशलम्, अथवा-'पुरभवनमामाणां ये कोणास्तेषु निवसतां दोषाः । श्वपञ्चादयोऽन्त्यजातास्तेष्वेव विवृद्धि|| मायान्ति ॥१॥' इत्यादियोग्यायोग्यस्थानविभागझं, एकाशीतिः पदानि-विभागाः प्रतिदैवतं विभक्तग्यवास्तुक्षेत्रखण्डा-1 नीतियावत् तानि यत्र तानि तथा एवंविषेषु पास्तुषु-गृहभूमिषु सर्वेषु चैव-चतुःषष्टिपदशतपदरूपेषु वास्तुषु, चैवशब्दः समुचये, स च वास्त्वन्तरपरिग्रहार्थः, अनेकेषां गुणानामुपलक्षणाद् दोषाणां च ज्ञायक, पण्डा जाता अस्येति 18 तारकावित्वाविते पण्डित-सातिशयबुद्धिमत्, अथ यदि वास्तुक्षेत्रस्यैकाशीत्याचा विभागास्तहिं तावतां विभागानां विभाजकास्तावत्यो देवता भविष्यन्तीत्याशवाह-विधिज्ञ-पञ्चचत्वारिंशतो देवतानां रचितस्थाननिवेशनानादिषि-1॥२०७॥ 18 विज्ञमित्यर्थः । अथ यथा पञ्चचत्वारिंशतोऽपि देवानामेकाशीत्यादिपदवास्तुभ्यासस्तथा तसिस्पिशास्त्रानुसारेण दश्यते, यथा स्थापना दीप अनुक्रम [६८-७२] ~417~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy