SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [ ४६ ] दीप अनुक्रम [६८] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः) वक्षस्कार [3], मूलं [ ४६ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः समसंवाह सहस्समंडिअ थिमिअमेइणीअं वसुहं अभिजिणमाणे २ अग्गाई वराई रयणाई पडिच्छमाणे २ तं दिवं चकरयणं अणुगच्छमाणे २ जोअनंतरिआहिं बसहीहिं वसमाणे २ जेणेव वरदामतित्थे तेणेव उवागच्छत्ति व्याख्या च प्राग्वत्, अथ द्वितीयवाक्येऽपि अत्रोक्तविशेषणसहितो यावत्पदसूचितो प्रन्थो लिख्यते यथा- 'उवागच्छित्ता वरदामतित्थस्स अदूरसामंते दुवालसजोअणायामं णवजोअणविच्छिण्णं वरणगरसरिच्छं विजयखंधावारणिवेस करेइति प्राग्वत्, अथ ततः किं चक्रे इत्याह- 'करिता' इत्यादि, सर्वमुक्तार्थं । अथ राजाऽऽज्ञध्यनन्तरं कीदृग् वर्द्धकिर | कीदृशं च वैनयिकमाचचारेत्याह तर णं से आसमदोणमुहगामपट्टणपुरवरसंधावारगिदावणविभागकुसले एगासीतिपदेसु समेसु चैव वत्थू णेगगुणजाणए पंडिए विहिष्णू पणयालीसाए देववाणं वत्थुपरिच्छार मिपासेसु भत्तसालासु फोट्टणिसु अ वासघरेसु अ विभागकुसले छेजे वे अ दाणकम्मे पाणबुद्धी जलवाणं भूमियाण य भायणे जलथलगुहासु जंतेसु परिहासु अ कालनाणे तदेव स वत्थुप्पएसे पहाणे भिणिकण्णरुक्खवलिबेडिअगुणदोसाविआणए गुणट्टे सोडसपासावकरणकुसले चचसट्ठिविकल्पवित्थियमई मंदावतेय वद्धमाणे सोत्थिroor तह सवओभरण्णिवेसे अ बहुविसेसे इंडिअदेवको दारुगिरिखायवाद्दणविभागकुसले-इअ तस्स बहुगुण थवईरयणे गरिदचंदस्स । तवसंजमनिविद्वे किं करवाणीतुवद्वाईं ॥१॥ सो देवकम्मविहिणा संधावारं परिद्वयणेणं । आवसहभवणकलिअं करेइ सवं मुहणं ||२|| करेता पवरपोसहघरं करेइ २ ता जेणेव भरहे राया जाव एतमाणत्तिअं खिप्पामेव पक्षप्पिणइ, सेसं अथ वास्तु-निवेशविधि: वर्ण्यते Fur Fraternae Cy ~ 416~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy