SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], --------- --------- मूलं [४५] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति' मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत Boerseserces सूत्रांक [४५] गाथा: | विदिशागमने-प्रतीचीदिशागमने वक्रः पन्थाः तेनैवमुक्त, यच्च ऋषभचरित्रे-"दक्षिणस्यां वरदामतीथ प्रति ययौ ततः । चक्रं तच्चक्रवती च, धातुं प्रादिरिवान्वगाद् ॥१॥" इत्युक्तं तन्मूलजिगमिषितदिग्विवक्षणात्, यच्चात्र चक्र-18 रत्नस्य पूर्वतः दक्षिणदिशि गमनं तत्सृष्टिक्रमेण दिग्विजयसाधनार्थम् । तए णं से भरहे राया तं दिवं चक्करयणं दाहिणपञ्चत्थिमं दिसिं वरदामतित्याभिमुहं पयातं चावि पासह २ का हशुढ० कोढुंबिअपुरिसे सरावेइ २ ता एवं वयासी-खिप्पामेव भो देवाणुप्पिा ! हयगयरह पवर चाउरंगिर्णि सेण्णं सण्णाहेह आमिसेकं हत्थिरयणं परिकप्पेहत्तिकटु मजणघरं अणुपविसइ २ ता तेणेव कमेणं जाव धवलमहामेहणिग्गए जाव सेभवरचामराहि उद्धमाणीहिं २ माइअवरफलयपवरपरिगरखेडयवरवम्मकवयमाढीसहस्सकलिए उकडबरमउद्धतिरीडपडागझववेजयंतिचामरचलंतछत्तधयार कलिए असिखेवणिखग्गचावणारायकणयकप्पणिसूललउडभिडिमालवणुहतोणसरपहरणेहि अ कालणीलरुहिरपीअमु. फिल्लअणेगचिंधसयसण्णिविढे अप्फोडिअसीहणायडेलिभयहेसिअहस्थिगुलगुलाइअअणेगरहसयसहस्लघणघणेतणीहम्ममाणसहसहिएण जमगसमगर्भमाहोरंभकिर्णितखरमुहिमुगुंबसंखिअपरिलिवच्चगपरिवाइणिसवेणुवीपंचिमहतिकच्छभिरिगिसिगिअकलतालकंसतालकरमाणुत्पिदेण महता सहसणिणादेण सयलमबि जीवलोगं पूरयते बलवाहणसमुदएणं एवं जक्खसहस्सपरिखुढे वेसमणे व धणवई अमरपतिसण्णिभाइ इद्धीए पहिअकित्ती गामागरणगरखेडकच्चड तहेब सेसं जाब विजयखंधावारणिवेसं करेइ २ ता बद्धारयण सदावह २ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिा ! मम आवसहं पोसहसालं च करेहि, ममेप्रमाणत्ति पथप्पिणादि (सूत्र ४६) दीप अनुक्रम [६२-६७]] senee Senercesere श्रीजम्बू. ३५ अत्र चक्ररत्नस्य दिग्विजय-साधनार्थे गमनं वक्तव्यता वर्तते ~ 412~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy