SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], --------- ...............---------- मूलं [४५] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [४५] र्थकुमार श्रीजम्ब- पित्वा चैवमवादीदिति, अनसूखे गावच्छग्यो लिपिनमादापतिस एव श्यते, संग्राहकपदाभाषात, अभ्यन्त्र तगमा- वक्षस्कार द्वीपशा- दावरश्यमानत्वाचेति, अथ किमवादीविल्याह-खिप्पामेति, सर्व प्राग्वत्, यथा राजाज्ञां पौरा विदधुस्तथा चाह मागधवीन्तिचन्द्री तए णमित्यादि, न्यक्तं, ततो मागधतीर्थकुमारदेवविजयाप्ताहिकामहामहिमानन्तरं चकरसं कीदृशं क्व च सञ्चचारेया वृत्तिः साधनं सू. त्याह-'सए 'मित्यादि, ततस्तद्दिव्य चक्ररतं वनमयं तुम्ब-अरकनिवेशस्थानं यत्र तत्तथा, लोहिताक्षररक्षमया ॥२०॥ अरका यत्र तत्तथा, जाम्बूनद-पीतसुवर्ण तन्मयो नेमिः-धारा यत्र तत्तथा, नानामणिमयं अन्तः क्षुरपाकारत्वात् । क्षुरमरूपं स्थालं-अन्तःपरिधिरूपं तेन परिगतं यत्तसथा, मणिमुक्काजालाभ्यां भूपित, नन्दिा-भम्भामृदङ्गादिदिश-18 | विधसूर्यसमुदायस्तस्य योषस्तेन सहगतं यत्तत्तथा, सकिङ्किणीकं-क्षुद्रघण्टिकाभिः सहितं, दिव्यमिति विशेषणस्य प्रागु तत्वेऽपि प्रशस्ततातिशयख्यानार्थ पुनर्वचनं, तरुणरविमण्डलनिभं नानामणिरत्नघण्टिकाजालेन परिक्षिप्त-सर्वतो व्याप्तं, S'सबोउ'इत्यादि विशेषणचतुष्टयं प्राग्वत् नाम्ना च सुदर्शनं नरपतेः-चक्रिणः प्रथम-प्रधानं सर्वरलेषु तस्य मुख्य-18 स्वाद्वैरिविजये सर्वत्रामोघशक्तिकत्वाच चक्ररलं, प्रथमशब्दस्य पढमे चंदयोगे' इत्यादी प्रधानार्थकत्वेन प्रयोगदर्श-13 नान्नेबमसङ्गतिभार व्याख्यानमिति, मागधतीर्थकुमारस्य देवस्य अष्टाहिकायां महामहिमायां निवृत्तायां सत्यां आयुध-18 | गृहमालातः प्रतिनिष्कामति प्रतिनिश्क्रम्य च दक्षिणपश्चिमां दिश-नैर्ऋती विदिशं प्रतीति शेषः, वरदामतीर्थाभिमुखं प्रपात-चलितं चाप्यभवत् , अयं भावा-शुद्धपूर्वास्थितख शुद्धदक्षिणवर्जिवरदामतीर्थ बजतः आग्नेय्या eseaksesences गाथा: दीप अनुक्रम [६२-६७ JinElemnitiaNI ~ 411~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy