SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [२,३] दीप अनुक्रम [२,३] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः) वक्षस्कार [१], मूलं [२-३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः तश्च प्रवचनस्य प्रणेता सर्वज्ञदेशीय एव, उक्तं च- "संखाईएवि भवे साहइ जं वा परो उ पुच्छिज्जा । न य णं अणाइसेसी वियाणई एस छउमस्थो ॥ १ ॥” इति कथं तस्य संशयसम्भवः १ तदभावाच कथं पृच्छतीति ?, उच्यते, यद्यपि | भगवान् गौतमो यथोक्तगुणविशिष्टस्तथापि तस्याद्यापि छद्मस्यत्वात् कदाचिदनाभोगोऽपि जायते, यत उक्तम्- "न हि नामानाभोग छद्मस्थस्येह कस्यचिन्नास्ति । ज्ञानावरणीयं हि ज्ञानावरणप्रकृति कर्म ॥ १ ॥” ततोऽनाभोगसम्भवादुपप| द्यते भगवतो गौतमस्यापि संशयः, न चैतदनाएँ, यदुक्तमुपासकदशासु आनन्दश्रमणोपासकावधिनिर्णय विषये - " तेणं भंते । किं आणंदेणं समणोवासएणं तस्स ठाणस्स आलोइयवं जाव पडिकमियबं सदाहु मए ?, सओ गं गोञमाह समणे भगवं महावीरे एवं वयासी-गोअमा तुमं चैव णं तस्स ठाणस्स आलोयाहि जाव परिक्रमाहि, आनंद च समणोवासयं एयमहं खामेहि, तए णं समणे भगवं गोअमे समणस्स भगबओ महावीरस्स अंतिए एअमद्धं विणएणं पडिसुणइ २ ता तस्स ठाणस्स आलोपर जाव पडिकमइ, आनंदं च समणोवासयं एअमहं खामेइति, अथवा भगवानपगत संशयोऽपि | स्वकीयबोधसंवादार्थमज्ञलोकबोधनार्थं शिष्याणां वा स्ववचसि प्रत्ययोत्पादनार्थं पृच्छति, अथवा इत्थमेव सूत्ररचनाक ल्प इति न कश्चिद्विरोधः । किमुक्तवानित्याह- 'कहिं णं' इति क्व-कस्मिन् देशे, 'भंते 'ति गुरोरामन्त्रणं, अत्र एकारो मागभाषाप्रभवः ततक्ष हे भदन्त ! हे सुखकल्याणस्वरूप ! 'भवुङ् सुखकल्याणयो 'रिति वचनात् प्राकृतशैल्या वा भव१ संख्यातीतानपि भवान् कथयति यद्वा परस्तु पृच्छेत्। न वातिशयी विजानीयात् एष उपस्थः ॥ १ ॥ Fur Fate &P Cy ~38~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy