SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [२,३] दीप अनुक्रम [२,३] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः) वक्षस्कार [१], मूलं [२-३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्तिः श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥ १७ ॥ यस्मिन्नित्यर्थे द्रष्टव्यं यस्मिन्नेव दिग्भागे श्रमणो भगवान् महावीरो वर्त्तते 'तेणेवे 'ति तस्मिन्नेव दिग्भागे उपागच्छति, | इह वर्तमानकालनिर्देशस्तत्कालापेक्षया उपागमनक्रियाया वर्तमानत्वात् परमार्थतस्तूपागतवानिति द्रष्टव्यं उपागम्य व श्रमण भगवन्तं महावीरं कर्मताऽऽपन्नं त्रिकृत्व:- त्रीन् वारान् 'आदक्षिणप्रदक्षिणं करोति' आदक्षिणाद्-दक्षिणस्तादारभ्य प्रदक्षिण:- परितो भ्राम्यतो दक्षिण एवं आदक्षिणप्रदक्षिणस्तं करोति, कृत्वा बन्दते-याचा खीति नमस्यति| कायेन प्रणमति, वन्दित्वा नमस्थित्वा च नैवात्यासश्नः - अति निकटोऽवग्रहपरिहारात्, अथवा नात्यासने स्थावर्त्तमान इति गम्यं, तथा नैवातिदूरे अतिविप्रकृष्टेऽनौचित्यपरिहारात्, अथवा नातिदूरे स्थाने वर्त्तत इति गम्यं, 'शुश्रूषन' भगवद्वचनानि श्रोतुमिच्छन् अभि-भगवन्तं लक्षीकृत्य मुखमस्येत्यभिमुखः विनयेन प्रकृष्टः-प्रधानो ललाटतटघटितत्वे| नाञ्जलि:- संयुक्त हस्तमुद्राविशेषः कृतो विहितो येन स प्राञ्जलिकृतः, आहितायादेराकृतिगणतया कृतशब्दस्य परनिपातः, 'पर्युपासीनः' सेवमानः अनेन विशेषण कदम्बकेन च श्रवणविधिर्दर्शितः, यदाह - “निंदाविगहापरिवज्जिपहिं | गुत्तेहिं पंजलिउडेहिं । भतिबहुमाणपुर्व उवउत्तेहिं सुणेयां ॥ १ ॥” “एवं वक्ष्यमाणप्रकारेणावादीत् - जम्बूद्वीपव कव्यताविषयं प्रश्नमुक्तवान्, जम्बूद्वीपप्रज्ञप्तिमातृका रूप चतुःप्रश्रीं हृदयाभिसंहितां भगवत्पुरतो वाग्योगेन प्रकटीचकारेत्याशयः । ननु गौतमोऽपि चतुर्द्दशपूर्वधारी सर्वाक्षरसन्निपाती सम्भिन्नश्रोताः सकलप्रज्ञापनीयभावपरिज्ञानकुशलः सूत्रपरिवर्जितनिद्राविकः कृताञ्जलिपुटैः । मचिबहुमानपूर्वमुपयुकैः श्रोतम्यम् ॥ १ ॥ इन्द्रभूति गौतमस्य वर्णनं मूलं एवं परिभाषा सहितं Fu P&P Cy ~37 ~ गौतम वर्णनं ॥ १७ ॥ janistoryars
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy