SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ----- ---- मूलं [३३] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: S| संहननादि प्रत सूत्रांक [३३] या वृचिः श्रीजम्बू- नेन्द्रः उपरितनं वाम, ऊर्ध्वलोकवासित्वात् उत्तरलोकार्बाधिपतित्वाच, चमरश्चासुरेन्द्रोऽसुरराजोऽधस्तनं दक्षिणं वक्षस्कारे द्वीपशा-1| सक्थि गृह्णाति, अधोलोकवासित्वात् दक्षिणश्रेणिपतित्वाच्च, वलिः दाक्षिणत्यासुरेभ्यः सकाशाद् वि इति विशिष्टं | न्तिचन्द्री निर्वाणगमरोचनं-दीपनं दीप्तिरितियावत् येषामस्ति ते वैरोचनाः , स्वार्थेऽण, ओदीच्यासुराः, दाक्षिणात्येभ्यः औत्तराहाणा नंच मू.३३ मधिकपुण्यप्रकृतिकत्वात् , तेषामिन्द्रः, एवं वैरोचनराजोऽपि अधस्तनं वामं सक्थि गृह्णाति, अधोलोकवासित्वात् । ॥१६२॥ उत्तरश्रेण्यधिपत्वाच, अवशेषा भवनपतयो यावत्करणात् व्यन्तरा ज्योतिष्काच ग्राह्याः, वैमानिका देवा यथाई यथामहर्द्धिकं अवशेषाणि अङ्गानि-भुजाधस्थीनि उपाङ्गानि-अङ्गसमीपवर्तीनि अङ्गुल्याद्यस्थी/ने गृह्णन्तीति योगः, अयं भावः-सनत्कुमाराद्यष्टाविंशतिरिन्द्रा अवशिष्टानष्टाविंशतिदन्तान अन्येऽवशिष्टा इन्द्रा अङ्गोपाङ्गास्थीनीति, || ननु देवानां तहणे क आशय इत्याह-केचिजिनमत्या जिने निर्वृते जिनसक्थि जिनवदाराध्यमिति, केचिजीत दीप अनुक्रम [४६] aeraeeeeeeeeeries ॥१६२।। यलाचं युक्तमेवाराधनं, पगला जिनाराधनसादेव, पर दंष्ट्राचाराधनं कर्ष जिनमकिरति चेत्, नभ्यते, यथैकमेव हरिवंशकुलं इदं श्रीनेमिनाथकुलभियादिकपेण श्रीनेमिनाथोपलक्षितं महाफलं भवति, न तयेदं श्रीकृष्णवामदेवकुलमित्यादिना कृष्णवासुदेवोपलक्षितमपि, एवं दंष्ट्रापि श्रीऋषभदेवसंबंधिनीत्यादि तीर्थकरनामोपल-1 [क्षिता श्रवणपचमवतीर्णापि महाफलहेतुः किमंग पुनः तत्पूजनादिकमपि !, कि च-प्रतिमाखावतीर्थकरस्साकृतिमात्रमेव न पुनः शरीरं तदवयनो बा, दंष्ट्रातु | साक्षाच्छरीरावसन एव, इयं इष्ट्रिा श्रीऋषभदेवसंबंधिनीत्येवंरूपेण खयं सिमाना भूयमाणा का महानिरादेवरिधिकृत्वा खयमेच सम्यग् विचारयवो नाशंकासम्बोअपि न केयाचित् सभ्यता तस्म्याक्लिाहम पूजनं कजिनभक्त्वैकेति विद्याम् विपत्ती XU ~327~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy