SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ----- ---- मूलं [३३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [३३] Decemen दीप शब्दापयित्वा एवमवादीत्-भो अग्निकुमारा ! देवास्तीर्थकरचितिकायां गणधरचितिकायामनगारचितिकायां चाग्निकार्य विकुर्वत विकुर्वित्था एतामाज्ञप्तिका-आज्ञा प्रत्यर्पयत, शेष व्यक्तं, 'तए णं अग्गिकुमारा देवा' इत्यादि, व्याख्या तप्रायमेव, 'तए णं से सके इत्यादि, एतत्सूत्रद्वयमपि व्यक्तं, उज्ज्वालयत-दीपयत तीर्थकरशरीरकं यावदनगारशरी-18 ॥ रकाणि च ध्मापयत-स्ववर्णत्याजनेन वर्णान्तरमापादयत, अग्निसंस्कृतानि कुरुतेति, 'तए ण' मिसादि, ततः स शको |भवनपत्यादिदेवानेवमवादीत्-भो देवानुप्रियास्तीर्थकरचितिकायां यावदनगारचितिकायां च अगुरुं तुरुक-सिल्हकं | घृतं मधु च एतानि द्रव्याणि कुम्भारश:-अनेककुम्भपरिमाणानि भारामश:-अनेकविंशतितुलापरिमाणानि अथवा Si पुरुषोत्क्षेपणीयो भारः सोऽयं-परिमाणं येषां ते भारानाः ते बहुशो भारामशः संहरतेति प्राग्वत् , अथ मांसादिषु |मापितेषु अस्थिष्ववशिष्टेषु शकः किं चक्रे इत्याह-तए णमित्यादि, स्पष्ट, नवरं क्षीरोदकेन-क्षीरसमुद्रानीतजलेन | निर्वापयत, विध्यापयतेत्यर्थः, अथास्थिवक्तव्यतामाह--'तए णमित्यादि, ततश्चितिकानिर्वापणादनु भगवतस्तीर्थ करस्योपरितनं दक्षिणं सक्थि दाढामित्यर्थः शक्रो गृह्णाति ऊर्ध्वलोकवासित्वात् दक्षिणलोकार्दाधिपत्वाच्च, ईशा| मयं भावः-जिनदंष्टादिकं जिन इचारामं, जिनसंविवस्तुलात, जिनप्रतिमावत् जिनस्थापिततीर्थबहा, तथा व येषां जिनभक्तिस्तेषामेव तत्संबंधिदंष्ट्रा| दो भक्तिः, अन्यथा तथा भक्तरसंभयात, न शामित्रस्याकृति दृष्ट्वा नामादि च शुला मोदमानतद्भक्ति वा कुर्वाणः कोऽपि केनापि यः श्रुतो बा,तेन दंष्ट्राविभक्तिजिंनभक्तिरेय, ननु जिनप्रतिमायाखावबिनाकृतिमत्त्वेन जिनस्पतिहेतुखान् तीर्थस्य पशीर्थकरस्थापितलात् सर्वगुणानामाश्रयलान, तीर्थकृतोऽपि नमस्करणी-18 eroeaa80880 अनुक्रम [४६] ~ 326~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy