SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ----------------- ----- मूलं [३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक पक्षवयमाने ऋतौ-मासद्वयमाने अयने-ऋतुनयमाने संवत्सरे-अयनद्वयमाने अन्यतरस्मिन् वा दीर्घकाले-वर्षशतादौ । प्रतिबन्धः एवं-उक्तप्रकारेण तस्य न भवति, अबमृतुरनुकूलो ममायं च प्रतिकूलो ममेति मतिर्न तस्य, यथा श्रीमतां |||| ॥४|| शीतषुरनुकूलतया प्रतिबन्धं विधत्ते निर्द्धनानां तु उष्णतुः, 'भावओ' इत्यादि, कण्ठयमेतत्, नवरं कदाग्रहवशात् . क्रोधादीन न त्यजामीति धीर्न तस्येत्यर्थः, एतच सूत्रमुपलक्षणभूतं तेनानुक्तानां सर्वेषामपि पापस्थानानां ग्रहः, अथ कथं | भगवान् विहरति स्मेत्याह-से णमित्यादि, स भगवान् वर्षासु-प्रावट्काले वास:--अवस्थानं तद्वर्ज, तेन विनेत्यर्थः, हेमन्ताः-शीतकालमासाः गीष्मा-उष्णकालमासास्तेषु मामे-अल्पीयसि सन्निवेशे एका रात्रिर्वासमानतया यस्य स 8 || एकरात्रिकः एकदिनवासीत्यर्थः, नगरे-गरीयसि सन्निवेशे पश्च रात्रयो वासमानतया यस्य स तथा, पर्यदिनवासीति | [३१] eceeeeeeeeeeeec दीप अनुक्रम [४४] 765secoercerseksemocratseise नवं 'गामे एगराइए' इत्यादि प्रवचनबलेन साधूनामपि मुख्यत्तिरियमेव भविष्यतीति शंबीयं, यशः-साधून विकल्यैव विधसूत्रपाठोऽभिप्रद विशेपवतः एनाबसातव्यः, औपपातिकवृत्तौ तवैव व्याख्यानात् , मत एव सामान्यतः साधूनां बिहारे विविधताऽप्यागमे प्रतीता, तथाहि-'एगाह पंचाह मास क जहासमाहीए'त्ति श्रीनिशीषभाष्ये, अस्य व्याख्या-'परिमापडिवण्यार्ण एगाई पंचहो महालंदे । जिणसुद्धाणं मासो निकारणभोज राणं ॥१॥' पढिमापटिव-18 ण्णाणं एगाहो अहालंदिवाण पंचाहो जिणत्ति-जिणकप्पियाणं सुद्धत्ति-मुद्धपारिहारिमाण, सुद्धग्गहर्ण परिचताननपारिहारिमनिसेहणत्य, येराणं च, एतेसि मासकप्पविहारे, निष्वाचाए-कारगाभावे, वाघाए पुण थेरकप्पिया का महरितं वा मासे भच्छति, 'कणाहरितमाता एवं घेराग बढणायया । इअरे बह विहरि नियमा चत्तारि अच्छति ॥ १॥ एवं कणा भइरिता पेरण म माना जायन्या, इमरे णाम परिमापरिचण्णा १ महादिमा २ विसुद्धपारिहारिमा । जिणप्पिा ४ य जहाविहारेण बड्ड विहरिकम वासारतिमा पतरो माया सन्वे एगविरो मच्छति (इति ही सौ । ~302~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy