SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ---- मूलं [३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक न्तिचन्द्री प्रमोबा [३१] दीप श्रीजम्यू- संसारशब्दव्यपदेश्यः, यदूचे-"अयं ममेति संसारो, नाहं न मम निर्वृतिः। चतुर्भिरक्षरैबन्धः, पञ्चभिः परमं पदम्॥" वधस्कारे द्वीपशा-सच द्रव्यतः-द्रव्यं प्रतीत्य "स्पक्लोपात् पञ्चमी", एवं क्षेत्रत इत्याद्यपि, तत्र द्रव्यत इति ब्याख्येयपदपरामर्थ श्रीऋषभ तेन न पौनरुक्त्यं, इह लोके खलुक्यालङ्कारे माता मम पिता ममेत्यादि, पावरकरणात् 'भजा मे पुत्ता मे पूजा | या वृचिः मे णता मे सुण्डा मे सहिसयण'त्ति भार्यापुत्रौ प्रसिद्धौ घूआ-पुत्री नप्ता-पुत्रपुत्रः स्नुषा-पुत्रभार्या सखा-मित्रं ॥१४९॥ स्वजन:-पितृव्यादिः सग्रन्थ:-स्वजनस्यापि स्वजनः पितृव्यपुत्रशालादिः संस्तुतो-भूयोदर्शनेन परिचितः, एषां च | 18जीवपर्यायत्या द्रव्यत्वं, कथाचित् पर्यायपर्यायिणोरभेदोपचारात्, हिरण्यं मे सुवर्ण मे, यावच्छब्दात 'कंसं मे| दूर्स मे धर्ण में' इत्यादि प्रकरणं उपकरणं-उक्तव्यतिरिक्तं, अयं च यावत्पदसंग्रहोऽदृष्टमूलकत्वेन मयैव सिद्धान्तशैल्या प्राकृतीकृत्य स्थानाशून्यतार्थ लिखितोऽस्ति तेन सैद्धान्तिकैरेतन्मूलपाठगवेषणायामुद्यमः कार्यः, प्रकारान्तरेण द्रव्य-16 18 प्रतिवन्धमाह-अथवेति-प्रकारान्तरे, उक्तरीत्या प्रतिव्यक्ति कथनस्थाशक्यत्वेन सझेपत उच्यते इति शेषः, सञ्चित्ते-18 18| द्विपदादौ अचित्ते-हिरण्यादौ मिश्रे-हिरण्यालङ्कृतद्विपदादी, द्रव्यजाते-द्रव्यप्रकारे वा समुच्चये स-प्रतिबन्धस्तस्य|| प्रभोरेवमिति-ममेदमित्याशयबन्धेन न भवति 'खित्तभो' इत्यादि प्रायो व्यक्तमिदं, नवरं क्षेत्रं-धान्यजन्मभूमिः॥8॥१४॥ खलं-धान्यमेलनपचनादिस्थंडिलं एवं-उत्तरीत्या आशयबन्धस्तस्य प्रभोर्न भवति, 'कालओ'इत्यादि, कालतः लोके-18 सप्तप्राणमाने लवे-सप्तस्तोकमामे मुहूर्ते-सप्तसप्ततिलवमाने अहोरात्रे-त्रिंशन्मुहूर्तमाने पक्षे-पञ्चदशाहोरात्रमाने मासे-181 अनुक्रम [४४] ~301~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy