SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ----- ---- मूलं [२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: | नराणां प्रत सूत्रांक [२५] श्रीजम्यू- त्यादि सुगम, नवरं किं संस्थित-संस्थानं येषां ते तथा, यद्यपि पूर्ववर्णकसूत्रे विशेषणद्वारा एषां संहननादिकमाख्यातं तथापि वक्षस्कारे द्वीपशाः सर्वेषामपि तत्कालभाविनामेकसंहननादिमात्रताख्यापनार्थमस्थ सूत्रस्य प्रश्नोत्तरपद्धत्या निर्देशेन न पौनरुक्त्यमाशङ्कनीयं, | प्रथमारक PAPER अत एवाग्रवर्तिनि पृष्ठकरण्डकसूत्रे तेसिण! भंते मणुआण'मित्यत्र केवइआ पिट्ठकरंडकसया पण्णत्ता?, गोअमा' इति प्रश्न स्थित्यादि सूत्रांशोऽध्याहार्य इति तेसिण'मित्यादि, तेषां पृष्ठकरण्डकशतानि-पूर्वोक्तस्वरूपाणि कियन्ति ?, अत्र भगवानाह-द्वे षट्प॥१२॥ चाशदधिके पृष्ठकरण्डकशते प्रज्ञप्ते इत्यर्थः, 'तेण'मित्यादि, ते मनुजाः कालस्य-मरणस्य मासो यस्मिन् कालविशेषे अवश्य कालधर्मः तस्मिन् कालं कृत्वा, मासस्योपलक्षणत्वात् कालदिवसे इत्याद्यपि द्रष्टव्यं, क्व गच्छन्ति-कोत्पद्यन्ते इति प्रश्नद18| येऽपि 'देवलोपसु उववज्जती'त्येकमेवोत्तरं गमनपूर्वकत्वादुत्पादस्योत्पादाभिधाने गमन सामर्थ्यादवगतमेवेत्याशयादिति,8॥ 18 अथवा गतिर्देशान्तरप्राप्तिरपि भवतीति क गच्छन्तीत्येतदेव पर्यायेणाचष्टे-'उत्पद्यन्ते' उत्पत्तिधर्माणो भवन्ति, अत एवो रसूत्रे 'उववजंतीत्येवोक, स्वाम्याह-गौतमेति षण्मासावशेषायुषः कृतपरभवायुर्घन्धा इति गम्य, युगलकं प्रसुचत || इति, एतेषामायुखिभागादौ परभवायुर्वन्धाभावमाह, तच्चैकोनपञ्चाशतं रात्रिंदिवाम्यहोरात्राणि यावत्, संरक्षन्ति|| उचितोपचारकरणतः पालयन्ति-संगोपयन्ति अनाभोगेन हस्तस्खलनकष्टेभ्यः, संरक्ष्य सङ्गोप्य च कासित्वा-कासं | ॥१२६॥ विधाय क्षुत्वा-धुतं विधाय जम्भयित्वा-ज़म्भां विधाय अक्लिष्टाः स्वशरीरोत्थक्लेशवर्जिताः अव्यथिताः-परेणानापा|दितदुःखा अपरितापिता:-स्वतः परतो वाऽनुपजातकायमनःपरितापा, एतेन तेषां सुखमरणमाह, कालमासे कालं etaceaestates दीप अनुक्रम [३८] ~255~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy