SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ----- ---- मूलं [२१] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [२१] प्रज्ञप्तः', 'गीतमे स्यापि प्राग्वत् , ता मनुज्यः सुजातानि-यथोक्तप्रमाणोपपेतया शोभनजम्मानि सर्वाण्यानि-शिर:प्रभृतीनि बासा ताः, अत एव सुन्दर्यश्च-सुन्दराकाराः, अत्र पदद्वय २ स्य कर्मधारयः, तथा प्रधाना ये महिलागुणा:खीगुणाः प्रियंवदंत्वखभर्तृचित्तानुवर्तकत्वप्रभृतयस्तैर्युकाः, अनेनानन्तरोतविशेषणद्वयेन सामान्यतो वर्णने कृतेऽपि तासां तदर्पणा च प्राचीनदानफलोद्भावनाय विशिष्य वर्णयति-अतिकान्ती-अतिरम्यौ तत एव विशिष्टस्वप्रमाणीशस्वशरीरानुसारिप्रमाणी न न्यूनाधिकमात्रावित्यर्थः, अथवा विसर्पन्तापपि-सारन्तावपि मृदूनां मध्ये सुकुमालौ| कूर्मसंस्थिती-उन्नतत्वेन कच्छपसंस्थानी विशिष्टी-मनोज्ञी चलनी-पादौ यासां तास्तथा, ऋजव:-सरलाः मृदवःकीमलाः पीचरा-अरश्यमानसाच्यादिसन्धिकत्वेनोपचिताः सुसंहताः-सुश्लिष्टा निर्षिचाला इत्यर्थः, अङ्गल्या-पादा लयो यास तास्तथा, अभ्युनता-उन्नता रतिदा:-सुखदा द्रष्टणां अथवा मृगरमणादन्यत्राप्यनुपंगलोपवादिमताश्र-18 थांद्रजिता इव लाक्षारसेन तलिना:-प्रतलास्ताबा-ईषद्रताः शुचय:-पवित्राः स्निग्धा:-चिकणा नखा यासां तास्तथा, 1 णक्खेत्यत्र द्विर्भावः प्राग्वत्, रोमरहितं-निर्लोमकं वृत्तं-वर्तुलं लष्टसंस्थित-मनोज्ञसंस्थान, क्रमेणोई स्थूरं स्थूरतर-1 मिति भावः, अजघन्यानि-उस्कृष्टानि प्रशस्तानि लक्षणानि यत्र सत्तथा, एतारशं अकोयं-अद्वेष्यमतिसुभगत्वेन | जंघायुगल यास तास्तथा, मुष्टु नितरां मिते-परिमाणोपेते सुगूढे-अनुपलक्ष्ये ये जानुमण्डले तयोः सुबद्धौ दृढस्नायु-18 'कत्वाद् सन्धी-सन्धाने यासां तास्तथा, कदलीस्तम्भादतिरेकेण-अतिशयेन संस्थित-संस्थानं ययोस्ते निर्बणे-विस्फो-IR दीप अनुक्रम [३४] ~230~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy