SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ----- ---- मूलं [२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [२१] दीप श्रीजम्यू- सतमाङ्गरूपो देशो येषां ते तथा, दाडिमपुष्पस्य प्रकाशेन-अरुणिमा तया तपनीयेन च सदृशी निर्मला सुजाता केशा- वक्षस्कारे 18 से-वालसमापे केशभूमिः-केशोत्पत्तिस्थामभूता मस्तकत्वम् येषां ते सथा, सका शाल्मल्या-वृक्षविशेषस्व या बोई- युग्मिस्वरूफलं तद्वद् घना-निचिता अतिशयेन निबिडाः,छोटिता अपि युग्मिनां परिज्ञानाभावेन केशपाशाकरणात् परं छोटिता है पंसू. २१ या वृति: अपि तथा स्वभावेन शाल्मलीयोडाकारवद् घना निचिता एवावतिष्ठन्ते सेनैतद्विशेषणोपादानं, तथा मृपया मखरा:18 ॥११३॥18| विशदा-निर्मलाः प्रशस्ताः-प्रशंसास्पदीभूताः सूक्ष्माः-लक्ष्णाः लक्षणं विद्यते येषां ते लक्षणा:-लक्षणवन्तः अना 8| विवादप्रत्ययः सुगन्धा:-परमगन्धोपेताः अत एव सुन्दरास्तथा भुजमोचको-रसविशेषः भृशो-नीलकीट:, अस्व ग्रहणं तु मीलकृष्णयोरेक्यात्, नीलो-मरकतमणिः कज्जल-प्रतीतं प्रहष्ट-पुष्टः अमरगणः, स चात्यन्तकालिमोपेत्तः स्यादिति, ते इव स्निग्धाः निकुरम्बभूताः सन्तो निचिता न तु विकीर्णाः सन्तः संकुचिताः ईपत्कुटिला-कुण्डलीभूताइत्यर्थः, प्रदक्षिणावर्त्ताश्च मूर्द्धनि शिरोजा-वाला येषां ते तथा, इत्येतत्पर्यन्तमतिदेशसूत्रं, अथ मूलसूत्रममुभियते-18 लक्षणानि-स्वस्तिकादीनि व्यञ्जनानि-मपीतिलकादीनि गुणा:-क्षान्त्यादयस्तैरुपपेताः, सुजातं पूर्ववत् , अविभक्तअङ्गप्रत्यङ्गानां यथोक्तवैविन्यसद्भावात् सङ्गतं-प्रमाणोपपन्नं, न तु पडङ्गुलिकादिवक्यूनाधिकम-देहो येषां ते ॥११॥ तथा, प्रासादीया इति पदचतुष्कं गतार्थमिति । अथ युगलधर्मे समानेऽपि मा भूत्पंक्तिभेद इति युग्मिरूपं पृच्छतितीसे ण' मित्यादि, तस्यां मदन्त ! समायां भरते वर्षे मनुजीनां प्रस्तावाद् युग्मिनीनां कीदृश आकारभावप्रत्यवतार अनुक्रम Bepesesesectsesese [३४] IN ~ 229~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy