SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ----- ---- मूलं [२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [२०] सरकर इत्यादिका वखविधयो बहुप्रकारा भवेयुर्वरपचन-तत्सत्प्रसिद्ध पत्तनं तस्मादुद्गता-विनिर्गता विविधैर्वण:-विविधै रागैर्मनिहारागादिभिः कलितास्तथैव तेऽननका अपि दुमगणा अर्नेकबहुविधविविधविनतापरिणतेन वनविपिनोफ्पेता इत्यादि, अत्र चाधिकारे जीवाभिगमसूत्रादर्श कचित् २ किञ्चिदधिकपदमपि दृश्यते तत्तु पत्तावव्याख्यातं स्वयं पर्यालोच्यमानमपि च नार्थप्रदमिति न लिखितं, तेन तत् सम्प्रदायादवगन्तव्यं, तमन्तरेण सम्यक् पाठशुद्धरपि क मश-1 क्यत्वादिति । पकं सुषमसुषमायां कल्पद्रुमखरूप, अथ तत्कालभाविमनुजखरूपं पूछनातीसे ज भते । समाए भरहे वासे मणुजाणं केरिसए आयारभावपटोथारे पण , गोसेमणुन नुमाहिन्याचा जाव लक्क्षणवंजणगुणोषणा सुजाथसुक्मित्तसंगपंगा पासादीआ जाय पहिला । तीते को मेले! समापनबहे गाके मनु केहि खए आपारमावपटोआरे पण!, गो०! ताणो मेमणुईओ सुजावकार्यममुगीको पहलमहिनामुहि मुला मदतवानिकाय माणमच्या मुखमालकुम्मसंठिअविसिषलणा अजुमअपीवरसुसाहवंगुलीमो जामुण्णपदन्तलिमयमुणिमणमा रोगरहिक पहलहसंठिसमजहष्णपसत्वलक्षणणकोपजपजुअलाओ सुणिरिणममुगूढसुजल्गुमललामुसलमानो कथलीसमाचरेकरठिमणिय सुकुमालमसमर्मसलाविरकसमसंहिमसुजायवद्दपीवरणिस्तरोरू अड्डावयवीश्वपट्टमंठियपतत्वविभिणपितुलसोणी बघणापामा माणदुगुणिमविसालमसलमुषसजहणवरधारिणीमी बजविराइमपसत्यलक्खणनितेंदरतिवलिमलिमत्तणुमणमकिमाणो गुणसमसहिभजवतणुकमिणणिचआइजलमहसुजायसुविभत्तकतसोभंतकइलरमणिज्जरोगरा गाववाहिणायत्ततरंगममुररविकिरणतक दीप अनुक्रम [३३] JinEllennisham अत्र सुषमसुषमकालवर्ती मनुष्यस्य स्वरुपम् कथ्यते ~218~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy