SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ----- ---- मूलं [२०] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [२०] दीप अनुक्रम [३३] श्रीजम् | कुसविफुसजाव चिवती'ति वाक्ययोजना पूर्ववत्, नामार्थस्तु विचित्रवनदायित्वात् न विद्यन्ते नमास्तत्काली-18 वषरकारे द्वीपना नजमा येभ्यस्तेऽननाः, यच प्राफनेषु बहुषु जम्बूद्वीपप्रज्ञप्तिसूत्रादर्षेषु आयाणा इति रश्यते स लिपिममादः सम्माबते न्तिचन्द्रीया चिः प्रस्तुतसूत्रालापकविस्तारोपदर्शके जीवाभिगमे एतादृशस्ख पाठस्थादर्शनात, आजिनक-धर्ममय वोर्म-सामान्यतः पि०.२० कार्पासिकं अतसीमयमित्यन्ये, तनुः-शरीरं सुखस्पर्शतया लाति-अनुगृहातीति सनुस-ससुखादि कम्बका प्रतीत ॥१०७॥ 18तणुअकम्बल इति पाठेतु तन्तुकः-सूक्ष्मोर्णाकम्बला दुकूलं-गौरविषयविशिष्ट कार्यासिक अथवा दुक्लो-पक्षविशेषतस्य वस्कं गृहीत्वा उदूषले जलेन सह कुट्टयित्वा बुसीकृत्य च ब्यूयते यत्स दुकूलं कौशेयं-सरितन्तुनिष्प कालसह-8 कालमृगचर्म अंशुकचीनांशुकानि नानादेशेषु प्रसिद्धानि दुकूलविशेषरूपाणि, पूर्वोकस्यैव वस्कस्य राम्बम्बाम्तरहीरिभिनिष्पायन्ते सूक्ष्मान्तराणि भवन्ति तानि चीनांशुकानि वा पानि-पट्टसूवनिष्पन्नानि भाभरणैबित्राणि-विचित्राणि आभरणविचित्राणि लक्ष्णानि-सूक्ष्मतन्तुनिष्पमानि कल्याणकानि-परमपखालक्षणोपेतानि भूत-कीपिकवाय नीलं तथा कजलवणे बहुवर्ण-विचित्रवर्ण रक्तं पीते शुक्लं संस्कृत-परिकर्मित वस्मृगलोम हेम च तदात्मकं कनपर| सच्छुरितत्वादिधर्मयोगात् रलका-कम्बलविशेषो जीणादिः पश्चात् द्वन्द्वः, पते च कथंभूता इत्याह-अपरा-भिम १०७॥ | उत्तर:-उत्तरदेशः सिन्धु:-देशविशेषः उसमत्ति-सम्प्रदायगम्यं द्रविषंगकलियर देशविशेषाः एतेषां सम्बम्मिलता-18 देशोत्पनत्वेन येते तथा नलिनतम्तवा-सूक्ष्मतन्तवस्तन्मय्यो या भक्कयो-विच्छित्तयो विशिष्टरचनास्तामिपिना करमरकर Jostilennilim ~217~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy