SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ----- ---- मूलं [२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [२०] मालविहीए उबवेआ कुसविकुसजाव चिट्ठन्ती'ति, तस्यां समायामित्यादि प्राग्वत्, नवरं 'चित्तंगा' इति चित्रस्य अनेक-1 प्रकारस्य विवक्षाप्राधान्यान्माल्यस्य अंग-कारणं तत्सम्पादकत्वादृक्षा अपि चित्राकार, यथा तत्प्रेक्षागृह विचित्रं-नानाचित्रोपेतमत एव रम्यं-रमयति द्रष्टृणां मनांसीति बाहुलकात् कर्तरि यप्रत्ययः, किंविशिष्ट इत्याह-बरकुसुमदानां माला:श्रेणयस्ताभिरुज्ज्वलं देदीप्यमानत्वात् , तथा भास्वान-विकसिततया मनोहरतया च देदीप्यमानो मुक्तो या पुष्पपुबोपचारतेन कलितं. तथा विरल्लितानि 'तमयी विस्तारे' इत्यस्य 'तमेस्तडतबतषविरला' इत्यनेन विरल्लादेशे कृते - प्रत्यये च पिरल्लितानि-विरलीकृतानि विचित्राणि यानि माल्यानि-अथितपुष्पमालास्तेषां यः श्रीसमुदया-धोभानकर्षस्तेन | प्रगल्भ-अतीव परिपुष्ट, तथा ग्रंथिम-यत्सूत्रेण प्रथितं वेष्टिम-यत् पुष्पमुकुटमिवोपर्युपरि विखराकृत्या मालास्थापन | पूरिम यल्लघुच्छिद्रेषु पुष्पनिवेशेन पूर्यते सहातिम-यत्पुष्पं पुष्पेण परस्परनालप्रवेशेन संयोज्यते, ततः समाहारान्छे । एवंविधेन माल्येन छेकशिल्पिना-परमदक्षिणकलावता विभागरचितेन-विभक्तिपूर्वकं लसेन यात्र योग्य प्रन्थिमादि तत्र तेन सर्वतः-सर्वासु दिक्षु समनुबद्धं, तथा प्रविरललम्बमानैः, तत्र मविरलत्वं मनागष्यसंहतत्वमात्रेण भवति ततो विप्रकृष्टत्वप्रतिपादनायाह-विमकृष्टैः-वृहदन्तरालः पश्चवर्णैः, ततः कर्मधारयः, मुमदामभिः शोभमान, वनमाला वन्दनमाला कसाऽमे-अग्रभागे यस्य तत्वधा, तथाभूतं सद्दीप्यमानं, तथैव चित्राङ्गा अपि नाम हुमगणा अनेकबहुविध18 विविधविनसापरिणतेन माल्यविधिनोपपेता, 'कुसविकुसविसुद्धमूला' इत्यादि प्राग्वत् । अथ सचमकल्पक्षस्वरूप दीप अनुक्रम [३३] Receaeser Rectetaceae Eleon ~210 ~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy