SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ----- ---- मूलं [२०] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [२०] दीप श्रीजम्यू येषां ते तथा, ततः पूर्वपदेन विशेषणसमासः, तथैव ते ज्योतिषिका अपि दुमगणा अनेकबहुविविधविनसापरिणते-8 वक्षस्कारे द्वीपशा- नोद्योतविधिनोपपेता यावत्तिष्ठन्तीति सण्टक, ननु यदि सूर्यमण्डलादिषत्ते प्रकाशकास्तहि तद्वत्चे दुर्निरीक्ष्यत्वतीव्रत्व-8 कल्पवृक्षान्तिचन्द्री जङ्गमत्वादिधर्मोपेता अपि भवन्तीसाह-सुखा-सुखकारिणी लेश्या-तेजो येषां ते तथा मत एवं मन्दलेश्यास्तथा मन्दा- वि०९.२० या चिः तपस्य लेश्या-जनितप्रकाशस्य लेश्या येषां ते तथा, सूर्यानलाद्यातपस्य तेजो यथा दुस्सहं न तथा तेषामित्यर्थः, सथा ॥१३॥ कूटानीव-पर्वतादिङ्गाणीव स्थानस्थिता:-स्थिरा इति, समयक्षेत्रवहिर्तिज्योतिष्का इव तेऽवभासयन्तीति भावः, इ तथाऽन्योऽन्यं-परस्परं समवगाढाभिर्लेश्याभिः सहिता इति शेषः, किमुक्तं भवति :-यत्र विवक्षिता ज्योतिपिकाख्य-18 तरुलेश्या अवगाढा तन्नान्यस्य लेश्याऽवगाढा यत्रान्यतरुलेश्या अवगाढा तत्र विवक्षिततरुळेश्या अवगाहा इति, 'साए पभाए'इत्यादि, 'पभासन्ती'त्यन्तं सूर्य विजयद्वारतोरणसम्बन्धिरत्नकरण्डकवर्णने व्याख्यातमिति, कुशविकुशे'त्यादि पूर्ववत् , एषां च बहुन्यापी दीपशिखावृक्षप्रकाशापेक्षया तीवश्च प्रकाशो भवतीति पूर्वेभ्यो विशेषः । अथ षष्ठकस्पवृक्षस्वरूपमाह-'तीसे णं समाए तत्थ २ वहवे चित्तंगा णाम दुमगणा पण्णत्ता समणाउसो , जहा से पेच्छाघरे विचिचे रम्मे वरकुसुमदाममालुञ्जले भासतमुक्कपुष्फपुंजोवयारकलिए विरल्लिअविचित्तमल्लसिरिसमुदयपगम्भे गठिम-3॥१०॥ वेडिमपूरिमसंघाइमेण मल्लेणं छेअसिप्पिविभागरइएणं सबओ चेव समणुबड़े पविरललंबंतविप्पाइपंचवण्णेहिं कुसुमदामेहिं सोभमाणे वणमाल कयग्गए चेव दिप्पमाणे, तहेव ते चित्र्तगावि दुमगणा अणेगबहुविविहवीससापरिणपाए। अनुक्रम [३३] ~ 209~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy