SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], --------- --------- मूलं [१९] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१९]] श्रीजम्यू- दीपशा- न्तिचन्द्री- या वृत्तिः ॥९॥ + गाथा: BO0sasaadawasacc00005 समुच्चये, एवं लक्ष्णलक्ष्णिकेति वा इत्यादिष्वपि वाच्यं, एते च श्लक्ष्णश्लक्षिणकादयोऽङ्गुलाम्ताः प्रमाणभेदा यथोत्तरम- श्ववस्कारे गुणाः सन्तोऽपि प्रत्येकमनन्तपरमाणुकत्वं न व्यभिचरन्स्यतः निर्विशेषितमप्युक्त-सण्हसहिआइ वेत्यादि, प्राक्तन- परयोपमप्रमाणापेक्षयाऽष्टगुणत्वेन स्थौल्यादूर्ध्वरेण्वपेक्षया त्वष्टभागप्रमाणत्वात् श्लक्ष्णश्लक्ष्णिकेत्युच्यते, स्वतः परतो वा ऊर्ध्वाध-18 स्तिर्यचलनधम्मों जालप्रविष्टसूर्यप्रभाभिव्यङ्गयो रेणुरूर्ध्वरेणुः प्रस्पति-पौरस्त्यादिवायुप्रेरितो गच्छति यो रेणुः स । सू.१९ त्रसरेणुः रथगमनात् रेणुः रथरेणुः वालाग्रलिक्षादयः प्रतीताः, देवकुरूत्तरकुरुहरिवर्षरम्यकादिनिवासिमानवानां | केशस्थूलताक्रमेण क्षेत्रशुभानुभावहानिर्भावनीया यावत्पूर्वविदेहापरविदेहाश्रयमनुष्याणामष्टी वालाप्राणि एका लिक्षा, ता अष्ट यूका, अष्टौ यूका एकं यषमध्यं, अष्टौ यवमध्यानि एकमङ्गुलं, एतेनाङ्गुलप्रमाणेनेति न तु म्यूनाधिकतया, पडलानि पादः-पादस्य मध्यतलपदेशः, पादैकदेशत्वात् पादः, अथवा पादो हस्त्रचतुर्थाशः, द्वादशाङ्गुलानि चितस्तिः | सुखावबोधार्थमेवमुपन्यासः, लापवार्थ तु द्वौ पादौ वितस्तिरिति पर्यवसितोऽर्थः, अन्यथा पादसंज्ञाया नैरर्थक्यापत्तिः, एवमग्रेऽपि चतुर्विशतिरडलानि रतिरिति सामयिकी परिभाषा, नामकोशादौ तु 'बद्धमुष्टिहस्तो रशिरिति, अष्टचत्वा-18 रिंशदङ्गलानि कुक्षिा, पण्णवतिरङ्गुलानि एकोऽक्ष इति वा-शकटावयवविशेषः दण्ड इति वा धनुरिति वा युगमिति | वा-बोढस्कम्धकाठं मुसलमिति वा नालिका इति वा-यष्टिविशेषः, अत्र च धनुषोपयोगा, संज्ञान्तराणि तु प्रसङ्गतोऽत्र लिखितानि अन्यत्रोपयोगीनीति, एतेन धनु-प्रमाणेन द्वे धनुःसहने गब्यूतं, चत्वारि गच्यूतानि योजन, एतेन योजन-1 दीप अनुक्रम [२७-३२] ~191~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy