SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ आगम (१८) སྐྲ - ཋལླཱ ཡྻ 骂 [२७-३२] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः) वक्षस्कार [२], मूलं [१९] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः | किलेति निश्चये न शक्ताः, केऽपि पुरुषा इति शेषः, तं व्यावहारिकपरमाणु सिद्धा इव सिद्धा भगवन्तोऽर्हन्त उत्पन्न| केवलज्ञाना न तु सिद्धाः सिद्धिगताः, तेषां वचनयोगासम्भवादिति, आदि-प्रथमं प्रमाणानां वक्ष्यमाणोत्श्लक्ष्णलक्ष्णिकादीनामिति, एतेन श्रद्धालून् प्रति आगमप्रमाणमभिहितं, तर्कानुसारिणः प्रति प्रयोगः - अणुपरिमाणं कचिद्विश्रान्तं "तरतमशब्दवाच्यत्वात् महत्परिमाणवत्, यत्र च विश्रान्तं स परमाणुः, विपक्षे वस्तुनः स्थूलताऽपि नोपपद्यते, न च | व्यणुकादि नार्थान्तरमिति वाच्यं स च सिद्ध्यन् परमनिकृष्टो निरंश एव सिद्ध्येत्, अन्यथाऽनवस्था सर्षपसुमेर्वोस्तुल्यपरिमाणापसिश्च ततः सिद्धः परमाणुः, ननु सिद्ध्यतु सः सूक्ष्मत्वाच न चक्षुरादिगम्यः परं यदनन्तैः सूक्ष्मैः परमाशुभिरेको व्यावहारिकः परमाणुरारभ्यते स चक्षुराद्यगोचरः शस्त्रच्छेदाद्यगोचरश्चेति तन्मन्दं, उच्यते, द्विविधो हि पुलपरिणामः सूक्ष्मो बादरश्च तत्र सूक्ष्मपरिणामपरिणतानां पुगलानामनिन्द्रियकत्वमगुरुलघुपर्यायवत्त्वं शस्त्रच्छे| दाद्यविषयत्वमित्यादयो धर्मा भवन्ति तेन न काप्यनुपपत्तिः, श्रूयते चागमे पुङ्गलानामेवं सूक्ष्मत्वासूक्ष्मत्वपरिणामो यथा द्विमदेशिकः स्कन्धः एकस्मिन्नभः प्रदेशे माति स एव च द्वयोरपि मातीति संकोचविकाशकृतो भेदः, दृश्यते च | लोकेऽपि पिञ्जितरुतपुञ्जलोहपिण्डयोः परिमाणभेदः, इत्यलं विस्तरेणेति, अथ प्रमाणान्तरलक्षणार्थमाह- अनन्तानां व्यावहारिकपरमाणूनां समुदयसमिनिसमागमेन या परिमाणमात्रेति गम्यते सैका अतिशयेन श्लक्ष्णा लक्ष्णलक्ष्णा सेव | श्लक्ष्णलक्ष्णिका उत्तरप्रमाणापेक्षया उत्-प्राबल्येन लक्ष्णलक्ष्णिका उच्छलक्ष्णलक्ष्णिका, इतिरुपदशने वा उत्तरापेक्षया Fur Fraternae Cy ~ 190 ~ tatatatatatatatatatsesesex
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy