SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ आगम (१८) ཏྠཾ + ཛཡྻཱ ཡྻ [२२-२६] "जम्बूद्वीप-प्रज्ञप्ति उपांगसूत्र -७ (मूलं + वृत्तिः) वक्षस्कार [२], मुनि दीपरत्नसागरेण संकलित .... श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥ ९१ ॥ - मूलं [१८] + गाथा: ....आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्तिः गेत्थमाह, न चेदं सूत्रं एषां द्विगुणकार भ्रमजनकं भाव्यं, चतुरशीतिगुणकारस्यानन्तरमेवोक्तत्वात्, अथैषा शब्दसंस्कारमात्रं त्रुटिता त्रुटितं १ अडडा १ अडर्ड २ अववाङ्गं अवनं ३ हुहुका हुहुकं ४ उत्पलाई उत्पलं ५ पद्मा पद्मं ६ नलिनाङ्गं नलिनं ७ अर्थनिपूरा अर्थनिपूरं ८ अयुताङ्गं अयुर्त ९ नयुताङ्गं नयुतं १० प्रयुताङ्गं प्रयुतं ११ चूलिका चूलिकं १२ शीर्षप्रहेलिका- यावच्चतुरशीतिशीर्षप्रहेलिकाङ्गशतसहस्राणि यानि सा एका शीर्षप्रहेलिका १३, अस्याः स्थापना यथा ७५८२६३२५३०.७३०१०२४११५.७९७३५६९९७५.६९६८९६२१८९.६६८४८०८०१८.३२९६ १] वलभीवाचनानुगतस्तु ज्योतिष्करंबेऽन्यथाऽपि रखते तथाहि पूर्वानं १ पूर्व २ ला ३ ता ४ महालतांगं ५ महालता ६ महिना ७ नविनं ८ महानलिनां महान लिनं १० पद्म ११ प १२ महापद्मा १२ महापद्म १४ मा १५ कम १६ महाकमा १७ महाकमले १८ कुमुदा १९ कुमुदं २० महाकुमुद २१ महाकुमुदं २२ त्रुटिता २३ त्रुटितं २४ महात्रुटितांगं २५ महात्रुटितं १६ अटटा २७ ट २८ महाअट २० महाल ३० कहांगे ११ कई ३२ महोहांगं ३३ महोदं २४ सीप्रहेलिका ३५ शीर्षप्रहेलिका ३६ चेति, न चात्र सम्मोहः कर्तव्यः, दुर्भिक्षादिदोषेण श्रुतद्दान्या यस वाद स्मृतिगोचरीभूतं तेन तथा सम्मतीस लिखितं, तब लिखनमेकं मधुरायामपरं च वराभ्यामिति यदुकं ज्योतिष्करंडवृत्तावेव "इह स्कंदिलाचार्यप्रवृत्ती दुष्षमाभावतो दुर्निवृत्या साधूनां पठनगणनादिकं सर्वमप्यनेशत्, ततो दुर्भिक्षातिक्रमे सुमिक्षप्रवृत्तौ द्वयोः संघयो मैकापकोऽभवत् तद्यथा-एको पलभ्यां एको मथुरायां तत्र सूत्रार्थं संघटने परस्परं वाचनाभेो जातः, विस्मृतयोहिं सूत्रार्थयोः स्मृत्वा २ संघटने भवत्यवश्यं वाचनाभेदों' इति न काचिदनुपपत्तिः, तत्रानुयोगद्वारादिकमिदानों वर्तमानं माथुरवाचनानुगतं, ज्योतिष्करंडसूत्रकर्ता त्वाचार्यो वालभ्यः, तत इदं संख्यास्थानप्रतिपादनं वाखभ्यवाचनानुगतमिति नास्वानुयोगद्वारप्रतिपादितसंख्यास्थानैः सह विशखमुपलभ्य विचिकित्सितव्यमिति, तथाऽनुयोगद्वारे प्रयुतनयुतयोः परावृत्तिरप्यस्तीति । (हीर वृत्ती) F Frale & Puna e Cy ~ 185 ~ २वक्षस्कारे समयादि प्ररूपणा सू. १८ ॥ ९१ ॥
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy