SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ आगम “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ---------- मूलं [१८] + गाथा: (१८) । प्रत सूत्रांक सरः पश्शसंवत्सरिक युगं विंशतियुगानि वर्षशतं, विंशतः पञ्चगुणितायाः शतत्वात् , दश वर्षशतानि वर्षाणां सहस्र, ॥३॥ शशतं वर्षसहस्राणां वर्षशतसहस्रं लक्षमित्यर्थः, चतुरशीतिः वर्षशतसहस्राणि यानीति गम्यते तदेकं पूर्वाङ्ग, अतः परं || लक्षाणां चतुरशीत्या गुणकारसंख्यास्थानानां सप्तविंशतिसंख्यानां (सभा), तथाहि-चतुरशीतिः पूर्वाङ्गशतसह-19 वाणि यानीति गम्यते तदेकं पूर्व, पूर्वाङ्गलक्षाणां चतुरशीत्या गुणितं पूर्व भवतीति भावा, तद्वर्षमानं चैतत्-"पुषस्स 31 ज परिमाण सरि खलु हुंति कोडिलक्खाओ । छप्पण्णं च सहस्सा बोद्धबा वासकोडीणं ॥ १॥" स्थापना ७०५६-11 181०००००००००० एवमिति-पूर्वाङ्गपूर्वन्यायेन संख्यास्थानमुत्तरोत्तरं त्रुटितानं त्रुटितमित्यादि तदङ्गतल्लक्षणभेदाभ्यां | द्विगुणं २-द्विसंख्या २ ज्ञातव्यं, अयमाशयः-सूत्रे एकत्वेन निर्दिश्यमानानि १३ संख्यास्थानानि लाघवधानसूत्रे [१८] DOGrosao299990000acebraer गाथा: tea | उपत्वेऽपि स १ विगुणं विगुण-प्रधानं प्रधानं यथोत्तर प्रकर्षषयथा स्यात्तथा, कियाविशेषण, यथा पूर्वानापेक्षया पूर्व प्रधान तथा पूर्वापेक्षया श्रुटिता प्रधान तदपेक्षया अटित मियादि यापछी प्रहेलिका सर्वप्रधानं बहुतरपदार्थविषयत्वात, यद्वा विगुण-गुणरहितमनाविधिदसंकेतमात्रयशादेव विवक्षितसंख्याभिधायकं न पुननयोदशषोडशसपादपातादिवगुणनिष्पर्ष, तथा च यथा पूर्वार्थ पूर्व च तथा बुटितादिषदकदम्बकमपि ज्ञातव्यं, वीप्या, त्रुटितादिपवानामपि बहुतात् प्रत्ययतारकपत्मअप सान्यमलाभावाच, ननु अंग तावस्कारणं तप कायेसापेक्षमिति, पूर्वस्यांग-कारणं पूर्वाशमिति निक्खा , पूर्वाशस चतुरीतिलक्षगुणकारेणेव पूर्वसंख्याया जायमानलात साम्यर्थ तेति चेत्, मैवं, पूर्वपदस्यैव सान्यताया अभाचे कथं तत्कारणस्य सान्वर्धतेत्याकूतात , केचित्तु विपूर्ण विगुणमिति पाठमभ्युपगम्य दिगुणं द्विगुण-विभेदं विभेदमिति वदंति, तेषां इदमाकूतं यथा-पूर्वानं पूर्व चेति द्वौ भेदौ तथा त्रुटिता विष्वपि त्रुटिता बुटितमिति द्वी भेदी बचायी यावपछी पत्रदेलिकांगं शीर्षप्रलिका घेति, परमेतत्पाठावलोकने यतनीयमिति । (हीर. वृत्ती) दीप अनुक्रम २२-२६] । श्रीम,111 ~ 184 ~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy