SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ---- -- मूलं [१५-१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१५-१६] वगमूल लब्धाः कलाः २७४९५४, शष कलाशाः २९७८८४ छदः ५४९९०८ लब्धकलानां १५ भागे योजन १४४७१|| उद्धरितैः शेषकलांशैर्मध्ये प्रक्षिप्तैः षष्ठी कला किश्चिद्विशेषोना विवक्षितेति । अथास्य धनु पृष्ठमाह-'तीसे' इत्यादि, तस्या उत्तरार्द्धभरतजीवाया दक्षिणपाचे धनुःपृष्ठं अर्थादुत्तरार्द्धभरतस्य चतुर्दश योजनसहस्राणि पश्च शतान्यष्टा विंशत्यधिकानि एकादश चैकोनविंशतिभागान् योजनस्य परिक्षेपेण-परिधिना प्रशसमिति शेषः, अत्र करणं यथा-पर IS| उत्तरार्द्धभरतस्य कलीकृत इषुः १००००, अस्य वर्ग: १ शून्य ८, स च षड्गुणः शून्य ८, सोऽप्युत्तरार्द्धभरतजीवा वर्गेण ७५६०००००००० इत्येवंरूपेण मिश्रितो जातः ७६२ शून्य ८,एष उत्तराईभरतस्य जीवावर्गः, अस्य मूले लब्धाः कलाः २७६०४३, शेष कलांशाः २६२१५१, छेदराशिः ५५२०२६, कलानामेकोनविंशत्या भागे १४५२८ १. अत्र शानामविवक्षितत्वाकादशकलानां साधिकत्वसूचा, अत्र दक्षिणार्द्धभरतादिक्षेत्रसम्बन्धिारादिचतुष्कस्य सुखेन परिज्ञानाय यन्त्रकस्थापना यथाक्षेत्र. शर० जीवा० दक्षिणभरतार्द्ध २३८ योजनभागः। ९७३८ योज०१३ ९७६६ योजनभागः वैताग्यपर्वतः २८८ योजनभागः ४८८ योज० १०७२० योज०३१०७४३ योजनभागः4 उत्तरभरतार्द्ध ५२६ योजनभागः १८९२ योज० १४४७१ योज.. १५५२८ योजनभागः1 रिटceaeatlesceceaelaersectice दीप अनुक्रम [१९-२०] 2208000000000000crease बाहा. धनु:पृष्ठं ~174~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy