SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ आगम “जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः) (१८) वक्षस्कार [१], --- -- मूलं [१५-१६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१५-१६] दीप अनुक्रम [१९-२०] श्रीजम्यू-18|नामाम्बर्थो विजयद्वारचं ज्ञेयः, सदशनामकस्वामिकत्वात् , 'अदुत्तरं च ण'मित्यादि प्राग्वत् । अथोत्तरार्जभरतवर्ष || वक्षस्कारे द्वीपशा- कास्तीति प्रश्नसूत्रमाह-'कहिण'मिस्सादि, दक्षिणार्द्धभरतसमगमकत्वेन व्यक, नवरं 'पलिअंक'त्ति पर्यस्यत् संस्थित वैतात्यनिन्तिचन्द्री रुतिः उत्तसंस्थानं यस्य तत्तथा, शते अष्टत्रिंशदधिके त्रींश्चैकोनविंशतिभागान् योजनस्य विष्कम्भेनेति, अस्य शरस्तु प्राच्य-18 या वृत्तिः रभरतका शरसहितस्वक्षेत्रविस्तारो योजनतः ५२६-६, कलास्तु १०००० । अथास्य बाहे आह-तस्स बाहा' इत्यादि, तस्योत्त-18 रार्द्धभरतस्य बाहा-पूर्वोक्तस्वरूपा पूत्रोपरयोर्दिशोरेकैका अष्टादश योजनशतानि द्विनवतियोजनाधिकानि सप्त चैकोन-18 विंशतिभागान योजनस्य अर्द्धभागं चैकोनविंशतितमभागस्य, योजनस्थाष्टत्रिंशत्तमभागमित्यर्थः, अत्र करणं यथा-गुरु धनुःपृष्ठ कलारूपं २७६०४२ अस्मात् २०४१३१ कलारूपं लघु धनुःपृष्ठ शोध्यते, जातं ७१९११, अझैं कृते जातं कला ३५९५५ कलार्द्ध च, तासां योजनानि १८९२ कलाः ७ कलार्द्ध चेति, एतच्चैकैकस्मिन् पार्थे बाहाया आयाममान । अथास्य जीवामाह-'तस्स जीवा उत्तरे ण'मित्यादि, तस्य जीवा-पागुक्तस्वरूपा उत्तरेण-क्षुद्रहिमवद्भिरिदिशि प्राची-18 नप्रतीचीनायता द्विधा लवणसमुद्रं स्पृष्टा तथैव-दक्षिणार्द्धभरतजीवासूत्रवदेव 'जाव'त्ति 'पञ्चथिमिलं लवणसमुई पुढे'ति । पर्यन्तं सूत्रं ज्ञेयमिति भावः, 'चउद्दसत्ति चतुर्दश योजनसहस्राणि चत्वारि चैकसप्तत्यधिकानि योजनशतानि पहा |चैकोनविंशतिभागान् योजनस्य किश्चिद्विशेषोनान् आयामेन प्रज्ञप्ता, अब करणं यथा-कलीकृतो जम्बूद्वीपव्यासः १९M शून्य ५, इनितः १८९ शून्य ४, इषुगुणः १८९ शून्यः८, चतुर्गुणः ७५६ शून्य ८, एष उत्तरभरतार्द्धजीवावर्ग:, अस्य | 8090090099900000 ॥८५॥ ~173~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy