SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ---- मूलं [१०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१०] दीप अनुक्रम श्रीजम्य- भाति, उच्यते, गणितनिपुणानां सर्व सुज्ञानमेव, तथाहि-जम्बूद्वीपच्यासस्य योजनलक्ष १००००. मितस्य नवत्य- विक्षस्कारे द्वीपशा-18धिकशतभक्तस्यावशिष्टः षष्टिरूपो राशि गदानासमर्थ इति भाज्यभाजकराश्योर्दशभिरपवते जाता भाज्यराशी षट् । भरतखरूप न्तिचन्द्री- भाजकराशी १९ इति सर्व सुस्थं, ननु नवत्यधिकशतरूपभाजकाङ्कोत्पत्ती किं बीजमिति !, उच्यते, एको भागो भरतस्य 18 स.१०॥ द्वौ भागी हिमवतः, पूर्वक्षेत्रतो द्विगुणत्वात् , चत्वारो हैमवतक्षेत्रस्य, पूर्ववर्षधरतो द्विगुणत्वात् , अष्टौ महाहिमवतः,8 ॥६७॥ पूर्वक्षेत्रतो द्विगुणत्वात् , षोडश हरिवर्षस्य, पूर्ववर्षधरतो द्विगुणत्वात् , द्वात्रिंशनिषधस्य, पूर्वक्षेत्रतो द्विगुणत्वात् , 'सर्वे 181 | मिलिताः ६३, एते मेरोदक्षिणतस्तथोत्तरतोऽपि ५३ विदेहवर्ष तु ६४ भागाः, सर्वाग्रेण एतै गर्दक्षिणोत्तरतो जम्बदीपियोजनलक्षं पूरितं भवति, तत एतावान् भाजकाङ्कः १९० नवत्यधिकं शतं भागानामिति । अथ यदुक्तं-"गंगासिंधूहि | महाणई हि वेयहेण य पवएणं छब्भागपविभत्ते" इत्यत्र वैताव्यस्य स्वरूपप्ररूपणाय सूत्रमाह-'भरहस्स 'मित्यादि, भरतस्य वर्षस्य बहुमध्यदेशभागे वैजयन्तद्वारात् त्रिकलाधिकसाष्टत्रिंशद्विशतयोजनातिक्रमे पश्चाशयोजनक्षेत्रखण्डे, अत्र वैताग्यो नाम पर्वतः प्रज्ञप्तः, यो णमिति प्राग्वत् भरतं वर्ष द्विधा विभजन् २, समांशतया चक्रवर्तिकाले च | समस्वामिकतया तथाऽन्यैरपि प्रकारै योरपि तुल्यताद्योतनार्थमि (थं विभजनमि) ति । तत्रादायासन्नत्येन दक्षिणार्धभरतं कास्तीति प्रश्नयति कहिणं भंते ! जंबुद्दीवे दीचे दाहिणद्धे भरहे णामं वासे पण्णते?, गो०1 वेयवस्स पवयस्स दाहिणेणं दाहिणलवणसमुदस्स అలాంటిది 209929899000 ॥ ७ ॥ अथ दक्षिणार्धभरतक्षेत्रस्य वर्णनं क्रियते ~ 137~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy