SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ----- ----- मूलं [७-८] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [७,८] खेहिं ४ मसारगल्लेहिं ५ हंसगम्भेहिं ६ पुलएहिं ७ सोगंधिएहिं ८ जोइरसेहिं ९ अंकेहिं १० अंजणेहिं ११ रयएहिं १२%8 जायसवेहिं १३ अंजणपुलएहिं १४ फलिहेहिं १५ रिटेहिं १६" विजयस्य द्वारस्य उपरितन आकार-उत्तरङ्गादिरूपः, । षोडशविधैः रलैरुपशोभितः, तद्यथा-रलैः १ वजेः रवैडूर्यैः ३ लोहिताक्षैः ४ मसारगलैः५ हंसगभैः ६ पुलकै ७ सौग-18| |न्धिकैः ८ ज्योतीरसैः ९ अङ्कः १० अञ्जनैः ११ रजतैः १२ जातरूपैः १३ अञ्जनपुलकै १४ स्फटिकैः १५ रिठ्ठः १६, तत्र रक्षानि सामान्यतः कर्केतनादीनि, वज्रादीनि तु रलविशेषाः प्रतीता एव, नवरं रजतं-रूप्यं जातरूपं-सुवर्ण, एते अपि रले एवेति, "विजयस्स णं दारस्स उवरिं अमंगलगा पण्णत्ता, तंजहा-सोत्थिय सिरिवच्छ जाव दप्पणा सबरयणामया अच्छा जाव पडिरूवा" 'विजयस्स ण'मित्यादि, विजयस्य द्वारस्योपरि अष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि || प्रज्ञप्तानि, 'तद्यथे' त्यादिना तान्येवोपदर्शयति, 'सबरयणामया इत्यादि प्राग्वत्, "विजयस्स णं दारस्स उप्पिं बहवे । किण्हचामरज्झया जाव सबरयणामया अच्छा जाव पडिरूवा, विजयस्स ण दारस्स उप्पिं बहवे छत्ताइछत्ता तहेव" | विजयस्स णं दारस्स उप्पि बहवे किण्हचामरज्झया" इत्यादि सूत्रपाठः जीवाभिगमसूत्रबहादशेषु दृष्टत्वाल्लिखितोऽस्ति, || स च पूर्ववद् व्याख्येयः, वृत्तौ तु केनापि हेतुना व्याख्यातो नास्तीति, 'से केणडेणं भंते ! एवं वुच्चइ विजए दारे २१, गोयमा विजए णं दारे विजए णाम देवे महिड्डिए महज्जुईए महाबले महायसे महासोक्खे पलिओवमठिइए परिवसइ, 18 से णं तत्थ चउण्डं सामाणियसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणे सत्तण्डं अणीयाणं सत्तण्हं Sadra8800000000acadreperoen दीप अनुक्रम [७.८] Serserseroeicesticecestareereceae ~ 126~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy