SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ----- ----- मूलं [७-८] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: | जम्बूद्वीप प्रत सूत्रांक [७,८] दीप अनुक्रम [७,८] श्रीजम्बू 18 अपि स्वामिनोऽन्तिकमायान्ति, मध्यमप्रतिपत्तिविषयत्वात् , बाह्यपर्षत्काः पुनरनाहूताः स्वामिनोऽन्तिकमायान्ति, वक्षस्कारे द्वीपशा तेषामाकारणलक्षणगौरवानर्हत्वात् , अथवा यया सहोत्तममतित्वात् पर्यालोच्य विजयदेवः कार्य विदधाति सा गौरवे ॥ न्तिचन्द्री- पर्यालोचनायां चात्यन्तमभ्यन्तराऽस्तीत्यभ्यन्तरिका, यस्याः पुरोऽभ्यन्तरपर्षदा सह पर्यालोच्य दृढीकृतं पदं गुणदो-बारा या वृत्तिः कथनतः प्रपञ्चयति सा गौरवे पर्यालोचनायां च मध्यमे भावेऽस्तीति मध्यमिका, यस्याश्च पुरः प्रथमपर्षदा सह पर्या-18 ॥१॥ लोचितं द्वितीयपर्षदा संह प्रपशित पदमाशाप्रधानः सन्निदं विधेयमिदं न विधेयं वेति प्ररूपयति सा गौरवात्पर्यालो-18॥ चनाच्च बहिर्भावेऽस्तीति बाह्या, तस्य सिंहासनस्य पश्चिमेन-पश्चिमायां दिशि अत्र विजयस्य देवस्य सप्तानामनीकाधिप-11% IN तीनां सप्त भद्रासनानि प्रज्ञप्तानि, अथ परिक्षेपान्तरमाह-तस्य सिंहासनस्य पूर्वस्या दक्षिणस्यां पश्चिमाया उत्तरस्यां I पवं चतसा दिक्षु अन्न विजयस्य देवस्य पोडशानामात्मरक्षकदेवसहस्राणां योग्यानि षोडश भद्रासनसहस्राणि प्रज्ञप्तानि, तद्यथा-पूर्वस्यां चत्वारि भद्रासनसहस्राणि, एवं चतसृष्वपि दिक्षु यावदुत्तरस्यां चत्वारि भद्रासनसहस्राणि प्रज्ञप्ता नीति, एतद् व्याख्यानं साम्प्रतदृश्यमानजीवाभिगमसूत्रबहादर्शपाठानुसारि, वृत्तौ तु तस्य सिंहासनस्य सर्वतः8 सर्वासु दिक्षु समन्ततः-सामस्त्येनेत्यादि ब्याख्यानमस्ति, तत्पाठान्तरापेक्षयेति सम्भाव्यते, अवशेषेषु भौमेषु पूर्वापर18 मीलनेनाष्टसबकेषु प्रत्येकं प्रत्येक सिंहासनं सपरिवारं सामानिकादिदेवयोग्यभद्रासनरूपपरिवारसहितं प्रज्ञप्त, 'विज19 यस्स णं दारस्स उवरिमागारे सोलसविहेहिं रयणेहिं उवसोभिए, तंजहा-रयणेहिं १ वइरेहिं २ वेरुलिएहिं ३ लोहिअ ॥६१॥ ~ 125~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy