SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [७,८] दीप अनुक्रम [७,८] वक्षस्कार [१], मूलं [ ७-८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः भीजम्बूद्वीपशान्तिचन्द्री या वृचिः ॥ ५८ ॥ “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः) द्यपि भावनीयं, ते च वातकरकाः सर्वात्मना वैडूर्यमयाः, 'अच्छा' इत्यादि प्राग्वत्, 'तेसि णं तोरणाणं पुरओ दो दो चित्ता रयणकरंडगा पण्णता, से जहा णामए रण्णो चाउरंतचकवट्टिस्स चित्ते रयणकरंडगे वेरुलिअमणिफालिअपडलपचोअडे साए पभाए ते पएसे सबओ समंता ओभासेइ उज्जोवेद तावेइ पभासेइ एवामेव तेवि चित्ता रयणकरंडगा वेरुलिय जाब पभासिंति"त्ति, अत्र व्याख्या - तेषां तोरणानां पुरतो द्वौ द्वौ चित्री चित्रवर्णपती नानाश्चर्यकरी वा रक्षकरण्डकी प्रज्ञसी, एतावेव दृष्टान्तेन भावयति' से जहा णाम ए' इत्यादि स यथा नाम राज्ञश्चतुरन्तचक्रवर्तिनः चतुर्षु| दक्षिणोत्तरपूर्वापररूपेषु पृथिवीपर्यन्तेषु चक्रेण वर्त्तितुं शीलं यस्य स चातुरन्तचक्रवर्त्ती तस्य चित्रः- आश्चर्यभूतो नानामणिमयत्वेन नानावर्णो वा 'वेरुलिअमणिफालिअपडलपच्चोअडे ति बाहुल्येन वैडूर्यमणिमयस्तथा स्फाटिकपटलप्रत्यव: तटः- स्फाटिकपटलमयाच्छादनः स्वकीयया प्रभया तान् प्रवेशान् सर्वतः सर्वासु दिक्षु समन्ततः- सामस्त्येन अवभासयति, एतदेव पर्यायत्रयेण व्याचष्टे उद्योतयति तापयति प्रभासयति, 'एवमेवेत्यादि सुगमं, “तेसि णं तोरणाणं पुरओ | दो दो हयकंठा पण्णत्ता जाव उसभकंठा पण्णत्ता सबै रयणामया जाव पडिवा" तेषां तोरणानां पुरतो द्वौ द्वौ हयकण्ठी- हयकण्ठप्रमाणौ रक्षविशेषी प्रज्ञप्ती, एवं गजनरकिन्नरकिंपुरुषमहोरगगान्धर्ववृषभकण्ठा अपि वाच्याः, तथा चाह'सबै रयणामया' इति, सर्वे रलमया इति रत्नविशेषरूपाः 'अच्छा' इत्यादि प्राग्वत्, “तेसि णं तोरणाणं पुरओ दो दो पुप्फचंगेरीओ पण्णत्ताओं, एवं महचुण्णगंधवत्थाभरणसिद्धत्थग ढोम हत्थग चंगेरीओ सवरयणामईओ अच्छाओ जाव JE(intentional Furwale rely ~ 119 ~ | विजयद्वारवर्णनं सू.८ ॥ ५८ ॥
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy