SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ---- ----- मूलं [७-८] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [७,८] दलमयं महनाजनं बल्लेति प्रसिद्धं तद् मोकलिञ्जमुध्यते, तदेच पत्रं वृथाकारत्वा तत्समाचार प्रसार हे बम हे आयुष्मन् ! "तेसि णं तोरणाणं पुरओ दो दो सुपइडमा पण्णत्ता, ते गं सुपइडगा सुसयोसहिपडिपुण्णा णाजावि. हस्स पसाहणगभंडस्स बहुपडिपुण्णाविव चिट्ठति, सबरवणामया अच्छा जाव पडिरूवा" तेषां तोरणानां पुरतो वो द्वौ सुप्रतिष्ठको-आधारविशेषौ प्रजाती, ते च सुप्रतिष्ठकाः सुसौंपधिप्रतिपूर्णा नानाविधैः पश्चवणः प्रसाधनभाण्डैश्च बहुपरिपूर्णा इव तिष्ठन्ति, अत्रापि तृतीचार्थे पष्ठी बहुवचने चैकवचनं प्राकृतत्वात् , उपमानभावना प्राग्वत् , 'सबरव मामया' इत्यादि प्राग्वत् "तेसि मं तोरणाणं पुरओ दो दो मणोगुलियाओ पण्णत्ताओ, ताजो गं मणोगुलिआओ सबरावेरुलियामईओ जाव पडिरूवाओ, तासु पं मणोगुलियासु बहवे सुचण्यारूप्पमया फलगा पक्षणचा, सेसु सुवष्णरुप्पामएमु फलपसु बहचे वइसममा कागदंतमा पण्णता, तेसण घागदंतपम बहवे रबयाममा सिकका पण्णता" सर्वमेतत् सूत्रं जाण्याप्तपूर्व, नवरं मनोगुलिका-पीठिका इति, "तेसु पं रपयामएस सिकरम पहवे वायकरगा पण्णचा, ते णं वायकरगा किण्हमुत्रसिक्षगगवच्छिा जाव मुकिल्लमुत्तसिकगमवच्छिया सबवेरुलियामया अच्छा जाव पडिरुवा" इति, तेषु रजतमयेषु शिक्यकेषु बहवो वातकरका जलशून्याः करका श्वः प्रशसार, 'ते 'मित्यादि, ते च वातक| रका: 'कृष्णसूत्रसिक्कगगवच्छिता' इति आच्छादनं क्वच्छः, गच्चाः सजाता एष्विति गवच्छिताः कृष्णसूवैः-कृष्णसूत्रमयः गच्छरिति गम्यते शिक्यकेषु गवचित्ताः कृष्णसूत्रशिक्यकावच्छिता, एवं नीलसूत्रशिक्षकगवच्छिता इत्या సంబందించి दीप अनुक्रम [७,८] ~ 118~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy