SearchBrowseAboutContactDonate
Page Preview
Page 1074
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], --------- ------------ मूलं [१६८R+१७०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: यावृत्तिः श्रीजम्प-18| शीतिम्रहाः खलु ज्ञातव्या आनुपूर्येति । अथ 'सवेसिं गहाईण मित्यादिपदेन सूचिताना नक्षत्राणामधिदैवतद्वारा नाम-12 ७वक्षस्कार द्वीपशा-8 प्रतिपादनाय गाथाद्वयमाह नक्षत्राधिन्तिचन्द्री छातारः बह्या विष्ट अ बसू वरुणे अय बुड्ढी पूस आस जमे । अग्गि पयावइ सोमे रुदे अदिती वहस्सई सप्पे ॥१॥ पिठ भर्गअजमसवि18||आ तवा पाक तहेव इंदग्गी । मित्ते इंदे निरुई आऊ विस्सा य बोडवे ॥२॥ इति (सूत्र १७१) ॥५३५॥ ब्रह्मा अभिजित् १ विष्णुः श्रवणः २ वसुर्धनिष्ठा ३ वरुणः शतभिषक् ४ अजः पूर्वभाद्रपदा ५ वृद्धिरित्यत्र पदैकदेशे पदसमुदायोपचारात् अभिवृद्धिरुत्तरभाद्रपदा ६ अन्यत्राहिधून इति, पूषा रेवती ७ अश्वोऽश्विनी ८ यमो भरणि ९| अग्निः कृत्तिका १० प्रजापती रोहिणी ११ सोमो मृगशिरः १२ रुद्र आर्द्रा १३ अदितिः पुनर्वसुः १४ बृहस्पतिः पुष्यः 10१५ सर्पोऽश्लेषा १६ पिता मघा १७ भगःपूर्वफाल्गुनी १८ अर्यमा उत्तराफाल्गुनी १९ सविता हस्तः २० त्वष्टा चित्रा | 10२१ वायुः स्वातिः २२ इंद्राग्नी विशाखा २३ मित्रोऽनुराधा २४ इन्द्रो ज्येष्ठा २५ निक्रतिमूलं २६ आपः पूर्वाषाढा 18 २७ विश्वे उत्तराषाढा २८ चेति नक्षत्राणि बोद्धव्यानि, ननु स्वस्वामिभावसम्बन्धप्रतिपादकभावमन्तरेण कथं देव-18 18|| तानामभिर्नक्षत्रनामानि संपोरन् ?, उच्यते, अधिष्ठातरि अधिष्ठेयस्योपचारात् भवति, एतेषां चाष्टाविंशतेरपि नक्ष-18॥५३५।। 18 त्राणां विजयादिनामभिरेव पूर्वोक्ताश्चतस्रोऽयमहिष्यो वक्तव्या इति । तारकाणां च सपश्चसप्ततिसहस्राधिकषट्पष्टिको-18 | टाकोटीप्रमाणत्वेन बहुसंख्याकतया नामव्यवहारस्यासंव्यवहार्यत्वेन चोपेक्षा, परमेषामप्येता एव चतस्रोऽप्रमहिष्यो अथ नक्षत्राणां अधिदेवताया: नामानि दर्श्यते ~ 1073~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy