SearchBrowseAboutContactDonate
Page Preview
Page 1073
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार[७], ------- ------------------ मूलं [१६८R+१७०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: See 18| करखेमकर आभंकर पर्भकरे अ णाययो । अरए विरए अ तहा असोग तह वीतसोगे य ॥७॥ विमल चित्तत्थ विवत्थे विसाल तह साल सुबए चेव । अनियट्टी एगजडी अ होइ बिजडी य बोद्धये ॥८॥ कर करिअ राय अग्गल बोद्धचे पुष्फ-18 |भावकेऊ अ । अट्ठासीई गहा खलु णायवा आणुपुबीए॥९॥अत्र व्याख्या-कंसशब्दोपलक्षितं नाम येषां ते कंसनामानः ते त्रय एव, तद्यथा-कंसः २२ कंसनाभः २३ कंसवर्णाभः २४ नीले रुप्ये च शब्दे विषयभूते द्विद्विनामसंभवात् सर्वसंख्यया भवन्ति चत्वारस्तद्यथा-नीलः २५. नीलावभासः २६ रुप्पी २७ रुप्यावभासः २८ भास इति नामद्वयोपलक्षणं तद्यथा-भस्म २९ भस्मराशिः ३० तिलः ३१ तिलपुष्पवर्णः ३३ दकः ३३ दकवर्णः ३४ कायः ३५ वन्ध्यः ३६ चः समुच्चये इंद्राग्निः ३७ धूमकेतुः ३८ हरिः ३९ पिङ्गलकः ४० बुधः ४१ तथैव, एवमग्रेऽपि, शुक्रः ४२ बृह| स्पतिः ४३ राहुः ४४ अगस्तिः ४५ माणवकः ४६ कामस्पर्शः ४७ धुरकः ४८ प्रमुखः ४९ विकटः ५० विसन्धिकल्पः M५१ तथा प्रकल्पः ५२ जटालः ५३ अरुणः ५४ अग्निः ५५ कालः ५६ महाकालः ५७ स्वस्तिकः ५८ सीवस्तिकः ५९ वर्धमानकः ६० तथा प्रलम्बः ६१ नित्यालोकः ६२ नित्योद्योतः ६३ स्वयंप्रभः ६४ अवभासः ६५ श्रेयस्करः ६६ | क्षेमङ्करः ६७ आभङ्करः ६८ प्रभङ्करः ६९ षोडव्यः अरजाः ७० बिरजाः ७१ तथा अशोकः ७२ तथा वीतशोकः ७३ विमलः ७४ विततः ७५ विवस्त्रः ७६ विशालः ७७ शालः ७८ सुव्रतः ७९ अनिवृत्तिः ८० एकजटी ८१ भवति द्विजटी ८२ योद्धव्यः करः ८३ करिकः ८४ राजा ८५ अर्गलः ८६ बोद्धव्यः पुष्पकेतुः ८७ भावकेतुः ८८ इति अष्टा ~1072~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy