SearchBrowseAboutContactDonate
Page Preview
Page 1020
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ---- -------- मूलं [१६१] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति' मूलं एवं शान्तिचन्द्र विहित वृत्ति: श्रीजम्बू- वे विसाहासु । चत्तारि अ बायाला सोझा तह उत्तरासाढा ॥५॥' द्वासप्तत-द्वासप्तत्यधिकं शतं फल्गुनीनां-1|| वक्षस्कारे द्वीपशा- उत्तरफल्गुनीनां शोध्यं, किमुक्तं भवति ?-द्विसप्तत्यधिकेन शतेन पुनर्वसुप्रभृतीनि उत्तरफल्गुनीपर्यन्तानि नक्षत्राणि कुलादिपू चन्द्रा शोध्यन्ते, एवमुत्तरत्रापि भावार्थो भावनीयः, तथा विशाखासु-विशाखापर्यन्तेषु नक्षत्रेषु शोधनकं द्वे शते द्विनवत्य-18-णिमामाया वृत्तिः HI| धिके २९२, अथानन्तरमुत्तराषाढापर्यन्तानि नक्षत्राण्यधिकृत्य शोध्यानि-चत्वारि शतानि द्विचत्वारिंशदधिकानि ४४२॥४॥ वास्याः मू. ५०८॥ 'ए पुणवसुस्स य बिसद्विभागसहिअं तु सोहणगं । एत्तो अभिईआई बीअं बोच्छामि सोहणगं ॥६॥ एतद्-अन स्तरोत शोधनकं सकलमपि पुनर्वसुसस्कद्वापष्टिभागसहितमवसेयं, एतदुक्तं भवति-ये पुनर्वसुसत्का द्वाविंशतिर्महास्ते 21 | सर्वेऽपि उत्तरस्मिन् २ शोधनके अन्तःप्रविष्टा वर्तन्ते न तु द्वापष्टिभागास्ततो यत् यत् शोधनकं शोध्यते तत्र तत्र पुनर्वसुसत्काः षट्चत्वारिंशद् द्वापष्टिभागाः उपरितनाः शोधनीया इति, एतच्च पुनर्वसुप्रभृति उत्तराषाढापर्यन्तं प्रथम शोधनकं, अत ऊर्ध्वमभिजितमादिं कृत्वा द्वितीयं शोधनकं वक्ष्यामि, तत्र प्रतिज्ञातमेव निर्वाहयति-'अभिइस्स नवर ॥|| मुहुत्ता बिसद्विभागा य होति चउवीसं । छावट्ठी य समत्ता भागा सत्तहिछे अकया ॥७॥ इगुण? पोडक्या तिसु चेष नवोत्तरेसु रोहिणिआ। तिसु णवणवएसु भवे पुणवसू फग्गुणीओ अ॥८॥ पंचेव इगुणवन्नं सयाई इगुणत्तराई। ॥५०८॥ छच्चेव । सोज्झाणि विसाहासु मूले सत्तेव चोआला ॥९॥ अढसय इगूणवीसा सोहणर्ग उत्तराण साढाणं । चउवीसं खलु भागा छावडी चुण्णिआओ अ॥१०॥ अभिजितो नक्षत्रस्य शोधनकं नव मुहूर्ता एकस्य च मुहर्तस्य सत्का ~ 1019~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy