SearchBrowseAboutContactDonate
Page Preview
Page 1019
Loading...
Download File
Download File
Page Text
________________ आगम "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ---- -------- मूलं [१६१] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: लभ्यन्ते ?, राशित्रयस्थापना १२४-५-१ अत्रान्त्येन राशिना एककलक्षणेन मध्यराशिः पञ्चकरूपो गुण्यते जाताः पश्चैव, 'एकेन गुणितं तदेव भवतीति वचनात्, तेषां चतुर्विशत्यधिकेन शतेन भागो हियते, लब्धाः पञ्च चतुर्विंशत्यधि-18 कशतभागा, ततो नक्षत्रानयनाय एतेऽष्टादशभिः शतैः त्रिंशदधिकैः सप्तपष्टिभागरूपैर्गुणयितव्या इति गुणकाररा| शिच्छेदराश्योर्द्विकेनापवर्तना जातो गुणकारराशिः नव शतानि पञ्चदशोत्तराणि ९१५ छेदराशिषिष्टिः, तत्र पञ्च नवभिः शतैः पञ्चदशोत्तरैर्गुण्यंते जातानि पञ्चचत्वारिंशच्छतानि पञ्चसप्तत्यधिकानि ४५७५ छेदराशिपष्टिलक्षणः सप्तषष्ट या गुण्यते जातान्येकचत्वारिंशच्छतानि चतुष्पञ्चाशदधिकानि ४१५४, तथा पुष्यस्य त्रयोविंशतिभागाः प्राक्त-10 नयुगधरमपर्वणि सूर्येण सह योगमायान्ति ते द्वाषष्टया गुण्यन्ते जातानि चतुर्दश शतानि पइविंशत्यधिकानि १४२६, तानि प्राक्तनात् पञ्चसप्तत्यधिकपञ्चचत्वारिंशत्प्रमाणात् शोध्यन्ते, शेष तिष्ठति एकत्रिंशच्छतानि एकोनपश्चाशद1धिकानि ३१४९,एतानि मुहूर्तानयनाथ त्रिंशता गुण्यन्ते, जातानि चतुर्नवतिसहस्राणि चत्वारि शतानि सप्तत्यधिकानि |९४४७० तेषां छेदराशिना चतुष्पञ्चाशदधिकचत्वारिंशच्छतरूपेण भागो हियते, लब्धा द्वाविंशतिर्मुहुर्ताः शेष तिष्ठ-18 ति त्रीणि सहस्राणि व्यशीत्यधिकानि ३०८२, एतानि द्वापष्टिभागानयनाथं द्वाषट्या गुण्यन्ते, जातमेकं लक्षं एक-1, नवतिसहस्राणि चतुरशीत्यधिकानि १९१०८४, तेषां छेदराशिना ४१५४ भागो हियते लब्धाः षट्चत्वारिंशत् मुहूत्र्तस्य है। द्वापष्टिभागाः एषा पुनर्वसुनक्षत्रशोधनकनिष्पत्तिः। अथ शेषनक्षत्राणां शोधनकान्याह-बावत्तरं सर्य फग्गुणीण बाणउ-181 ~ 1018~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy