SearchBrowseAboutContactDonate
Page Preview
Page 1001
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ------ ------..........--- मलं [१५७-१५८] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१५७ -१५८] गाथा: 1 पाठं प्रापणीया भणितव्या इत्यर्थः अनुपरिपाटि-अभिजिदादिनक्षत्रपरिपाट्यनुसारेण देवतानाम्नामावलिका, इमाश्च || 1| देवतास्ता:-मा १ विष्णुः २ वसुः ३ वरुणः४ अजः ५ अभिवृद्धिः ६ अन्यत्राहिर्बुध इति, पूषा-पूषनामको देवो न 8 || तु सूर्यपर्यायतेन रेवत्येव पौष्णमिति प्रसिद्धं, अश्वनामको देवविशेषः ८ यमः ९ अग्निः १० प्रजापतिरिति ब्रह्मना-18 मको देवा, अयं च ब्रह्मणः पर्यायान् सहते, तेन ब्राहयमित्यादि प्रसिद्धम् ११ सोम:-चन्द्रस्तेन सौम्यं चान्द्रमसमि-18 त्यादि प्रसिद्धम् १२ रुद्रः-शिवस्तेन रौद्री कालिनीति प्रसिद्धं १३ अदितिः देव विशेषः १४ बृहस्पतिः प्रसिद्धः १५ || सर्पः १६ पितृनामा १७ भगनामा देवविशेषः १८ अर्यमा-अर्यमनामको देवविशेषः १९ सविता-सूर्यः २० स्वष्टा| त्वष्ट्रनामको देवस्तेन त्वाष्ट्री चित्रा इति प्रसिज २१ वायुः २२ इन्द्राग्नी २५ तेन विशाखा द्विदेवतमिति प्रसिद्ध, || | मित्रो-मित्रनामको देवः २४ इन्द्रः २५ नैर्ऋत:-राक्षसस्तेन मूलः आम्रप इति प्रसिद्ध २६ आपो-जलनामा देवस्तेन पूर्वाषाढा तोयमिति प्रसिद्ध २७ विश्वे देवाखयोदश २८, सूत्रालापकान्तस्थितश्चकारः समुच्चये, एवमभिजित्सूत्रद-।। |र्शितप्रश्नोत्तररीत्या नक्षत्राणां देवा इत्यधिकारतो गम्यम् । एतया-ब्रह्मविष्णुवरुणादिरूपया परिपाट्या न तु परतीर्थि कप्रयुक्तअश्वयमदहनकमलजादिरूपया नेतच्या-परिसमाप्तिं प्रापणीया यावदुत्तराषाढा किंदेवता प्रज्ञप्ता, गौतम || विश्वदेवता प्रज्ञप्तेति । अथ तारासयाद्वारमाह-एतेसि णमित्यादि, एतेषां भदन्त ! अष्टाविंशतेनक्षत्राणां मध्येऽ-181 श्रीनम्बू. ४ भिजिन्नक्षत्रं कति तारा अस्येति कतितारं प्रज्ञप्तम् !, भगवानाह-गौतम! तिम्रस्तारा अस्येति त्रितारं प्रज्ञप्तम् , तारा Befoerseseseseseemedeceaeeeee accaeeeeeeeese दीप अनुक्रम [३०६-३०९] ~ 1000 ~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy