SearchBrowseAboutContactDonate
Page Preview
Page 1000
Loading...
Download File
Download File
Page Text
________________ आगम "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) (१८) वक्षस्कार[७], ------------------------ मल [१५७-१५८] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१५७ -१५८] गाथा: श्रीजम्बू-18 निर्द आत विस्सा य, एवं णक्खत्ताणं एआ परिवाडी अवा जाव उत्तरासाढा किदेवया पण्णता ?, गोभमा ! विस्सदेवया पण्णता शिवक्षस्कारे द्वीपशा- (सूत्र १५७) एतेसिणं भन्ते! अहावीसाए णक्खत्ताण अभिईणक्खत्ते कतितारे पण्णते, गोअमा! तितारे ५०, एवं मन्या जस्स नक्षत्रदेवाः न्तिचन्द्री जहभाओ ताराओ, इमं च तारगं-तिगतिगपंचगसयदुग दुगवत्तीसगतिगं तह तिनं च । छप्पंचगतिगएकगपंचगतिग तारागुं सू. या वृत्तिः छक्कागं चेव ॥१॥ सत्तगदुगदुग पंचग एकेकग पंच चउतिनं चेव । एकारसग चउकं चउकी चेव तारगं ॥२॥ इति (सूत्र १५८) ॥४९८॥ 'एतेसि ण'मित्यादि, एतेषामष्टाविंशतेनक्षत्राणां मध्ये भदन्त ! अभिजिन्नक्षत्र को देवताऽस्येति किंदेवताक प्रज्ञ सम्?, अत्र बहुव्रीही कः प्रत्ययः, देवता चात्र स्वामी अधिप इतियावत् यत् तुष्ट्या नक्षत्रं तुष्टं भवति अतुष्ट्या चातुष्टं, एवमग्रेऽपि ज्ञेयं, ननु नक्षत्राण्येव देवरूपाणि तर्हि किं तेषु देवानामाधिपत्यं ?, उच्यते, पूर्वभवार्जिततपस्तारतम्येन तत्फलस्यापि तारतम्यदर्शनात्, मनुष्येष्विव देवेष्वपि सेव्यसेवकभावस्य स्पष्टमुपलभ्यमानत्वात् , यदाह-"सक्कस्स देविंदस्स | देवरण्णो सोमस्स महारण्णो इमे देवा आणाउववायवयणणिद्देसे चिठंति, तंजहा-सोमकाइआ सोमदेवकाइआ विजु-IS कुमारा विज्जुकुमारीओ अग्गिकुमारा अग्गिकुमारीओ वाउकुमारा वाउकुमारीओ चंदा सूरा गहा णक्खत्ता तारारूवा जे आवण्णे तहप्पगारा सधे ते तब्भत्तिआ तब्भारिआ सकस्स देविंदस्स देवरणो सोमस्स महारणो आणावयणणिहेसे चिह- ४९८॥ ती" ति, भगवानाह-गौतम! ब्रह्मदेवताकं प्रज्ञप्तम् , अत्राशयज्ञो गुरुः सूत्रेऽदृश्यमानत्वात् गूढान्यपि शिष्यप्रश्नानि निर्व-18 चनसूत्रेणैव समाधत्ते, श्रवणं नक्षत्रं विष्णुदेवताकं प्रज्ञप्त, धनिष्ठा वसुदेवता प्रज्ञप्ता, एतेनोकवक्ष्यमाणेन क्रमेण नेतव्या दीप अनुक्रम [३०६ -३०९] ~999~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy