________________
आगम
(१५)
प्रत
सूत्रांक
[२५५
-२५६]
+
गाथा
दीप
अनुक्रम
[४९६
-४९८]
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः )
पदं [२०],
--------------- उद्देशक: [-],
दारं [-]
मूलं [२५५-२५६ ] + गाथा
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
प्रज्ञापना- १
याः मल
य० वृत्तौ.
॥१९७॥
२० अन्त
दायाद् भवति, न च नैरयिकावस्थायां चारित्रपरिणामः, तथा भवखाभाव्यादिति । एवमसुरकुमारादिषु वैमानिकपर्यवसानेषु प्रतिषेधो वक्तव्यः । मनुष्येषु तु मध्ये समागतः सन् कश्विदन्तक्रियां कुर्यात्, यस्य परिपूर्णा चारि- 8 क्रियापदम् त्रादिसामग्री स्यात्, कश्चिन्न कुर्यात्, यस्तद्विकल इति । एवमसुरकुमारादयोऽपि वैमानिकपर्यवसानाः प्रत्येकं नैरयिकादिचतुर्विंशतिदण्डकक्रमेण वक्तव्याः, तत एवमेते चतुवैिशतिदण्डकाश्चतुवैिशतयो भवन्ति ॥ अथैते नैरयिकादयः खखनैरयिकादिभवेभ्योऽनन्तरं मनुष्य भवे समागताः सन्तोऽन्तक्रियां कुर्वन्ति किंवा तिर्यगादिभवव्यवधानेन परंपरागता इति निरूपयितुकाम आह— 'नेरइया णं भंते!' इत्यादिप्रश्वसूत्रं सुगमं, भगवानाह गौतम ! अनन्तरागता अपि अन्तक्रियां कुर्वन्ति परम्परागता अपि तत्र रत्नशर्करावालुकापक प्रभाभ्योऽनन्तरागता अपि परम्परागता अपि, धूमप्रभापृथिव्यादिभ्यः पुनः परम्परागता एव, तथाखाभान्यात्, एनमेव विशेषं प्रतिपिपादयिषुः सूत्रसप्तकमाह - ' एवं श्यणप्पभापुढवीनेरइयावि' इत्यादि, सुगमं । असुरकुमारादयः स्तनितकुमारपर्यवसानाः पृथि व्यच्चनस्पतयश्चानन्तरागता अपि अन्तक्रियां कुर्वन्ति परम्परागता अप्यन्तक्रियां कुर्वन्ति, उभयथाऽप्यागतानां तेषामन्तक्रियाकरणाविरोधात्, तथा केवलचक्षुषोपलब्धेः । तेजोवायुद्वित्रिचतुरिन्द्रियाः परम्परागता एव, न त्वनन्तरागताः, तत्र तेजोवायूनामानन्तर्येण मनुष्यत्वस्यैवाप्राप्तेः, द्वीन्द्रियादीनां तु तथाभवखाभाव्यादिति । शेषास्तु तिर्यक्पञ्चेन्द्रियादयो वैमानिकपर्यवसाना अनन्तरागता अपि परम्परागता अपि । अथ नैरयिकादिभवेभ्योऽनन्तर
Education Internation
For Parts Only
~798~
||३९७॥