SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [२५५ -२५६] + गाथा दीप अनुक्रम [४९६ -४९८] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) पदं [२०], --------------- उद्देशक: [-], दारं [-] मूलं [२५५-२५६ ] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः प्रज्ञापना- १ याः मल य० वृत्तौ. ॥१९७॥ २० अन्त दायाद् भवति, न च नैरयिकावस्थायां चारित्रपरिणामः, तथा भवखाभाव्यादिति । एवमसुरकुमारादिषु वैमानिकपर्यवसानेषु प्रतिषेधो वक्तव्यः । मनुष्येषु तु मध्ये समागतः सन् कश्विदन्तक्रियां कुर्यात्, यस्य परिपूर्णा चारि- 8 क्रियापदम् त्रादिसामग्री स्यात्, कश्चिन्न कुर्यात्, यस्तद्विकल इति । एवमसुरकुमारादयोऽपि वैमानिकपर्यवसानाः प्रत्येकं नैरयिकादिचतुर्विंशतिदण्डकक्रमेण वक्तव्याः, तत एवमेते चतुवैिशतिदण्डकाश्चतुवैिशतयो भवन्ति ॥ अथैते नैरयिकादयः खखनैरयिकादिभवेभ्योऽनन्तरं मनुष्य भवे समागताः सन्तोऽन्तक्रियां कुर्वन्ति किंवा तिर्यगादिभवव्यवधानेन परंपरागता इति निरूपयितुकाम आह— 'नेरइया णं भंते!' इत्यादिप्रश्वसूत्रं सुगमं, भगवानाह गौतम ! अनन्तरागता अपि अन्तक्रियां कुर्वन्ति परम्परागता अपि तत्र रत्नशर्करावालुकापक प्रभाभ्योऽनन्तरागता अपि परम्परागता अपि, धूमप्रभापृथिव्यादिभ्यः पुनः परम्परागता एव, तथाखाभान्यात्, एनमेव विशेषं प्रतिपिपादयिषुः सूत्रसप्तकमाह - ' एवं श्यणप्पभापुढवीनेरइयावि' इत्यादि, सुगमं । असुरकुमारादयः स्तनितकुमारपर्यवसानाः पृथि व्यच्चनस्पतयश्चानन्तरागता अपि अन्तक्रियां कुर्वन्ति परम्परागता अप्यन्तक्रियां कुर्वन्ति, उभयथाऽप्यागतानां तेषामन्तक्रियाकरणाविरोधात्, तथा केवलचक्षुषोपलब्धेः । तेजोवायुद्वित्रिचतुरिन्द्रियाः परम्परागता एव, न त्वनन्तरागताः, तत्र तेजोवायूनामानन्तर्येण मनुष्यत्वस्यैवाप्राप्तेः, द्वीन्द्रियादीनां तु तथाभवखाभाव्यादिति । शेषास्तु तिर्यक्पञ्चेन्द्रियादयो वैमानिकपर्यवसाना अनन्तरागता अपि परम्परागता अपि । अथ नैरयिकादिभवेभ्योऽनन्तर Education Internation For Parts Only ~798~ ||३९७॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy