SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [२१६] दीप अनुक्रम [३३३ -३३६] “जीवाजीवाभिगम” - उपांगसूत्र - ३ ( मूलं + वृत्ति:) प्रतिपत्तिः [३], उद्देशकः [(वैमानिक)-२], मूलं [२१६] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्तिः श्रीजीवा जीवाभि० मलयगि यावृत्तिः ॥ ४०२ ॥ ३ प्रतिपतौ वैमानिका जियाणमंगलभागमसंखं जहनओ होइ (ओही ) । उनवाए परभविओ तब्भवजो होइ तो पच्छा ॥ १ ॥" 'उकोसेणं एवं यथाऽवधिपुदे प्रज्ञापनायां तथा वक्तव्यं तचैवम् 'उकोसेणं आहे जाब इमीसे रवणप्पभाए पुढवीए हेडिडे चरमंते' अधस्तनाश्चरमपर्यन्ताद्वैमा० यावदित्यर्थः ' तिरियं जाव असंखेो दीवसमुद्दे, उड़ जाब सगाई विमाणाई' स्वकीयानि विमानानि स्वकीय विमानस्तूपध्वजादिकं याव४ उद्देशः २ दित्यर्थः 'जाणंति पासंति, एवं सर्णकुमारमाहिंदावि, नवरं आहे जाव दोषाए सकरप्पभाष पुढवीए छेडिले चरिमंते, एवं बंभलोगलंतगदेवावि, नवरं अहे जाव सञ्चार पुढवीए, महामुकसहस्सारगदेवा चउत्थीए पंकप्पभाए पुढबीए हेट्ठिले चरिमंते, आणयपाणयआ- * नामवधिः रणबुयदेवा अहे जाव पंचमीए पुढबीए धूमप्पभाए हैट्टिले चरिमंते, हेट्टिममज्झिमरोवेजगदेवा डट्टीए तमप्पभार पुढवीए हेलेि च - ४ सू० २१६ रिमंते, जबरिमगेवेज्जगा देवा अहे जाव सत्तमाए पुढवीए हेट्टिले चरिमंते, अणुत्तरोववाइयदेवा णं भंते! केवइयं खेत्तं ओहिणा जाणंति पासंति ?, गोयमा ! संभिनं लोगनाहि' परिपूर्ण चतुर्दशरजवासिकां छोकनाडीमित्यर्थः 'ओहिणा जाणंति पासंति' इति, उक्तश्च - "सक्कीसाणा पढमं दोचं च सर्णकुमारमाहिंदा । तञ्चं च भतग सुकसहस्सारग चउत्थि || १ | आणयपाणयकप्पे देवा पासंति ४ पंचमिं पुढविं । तं चेत्र आरणय ओहीनाणेण पासंति ॥ २ ॥ दिट्टिममज्झिमगेविज्जा सत्तानि च उवरिहा । संभिन्नलोगनालि | पासंति अणुत्तरा देवा || ३ || सम्प्रति समुद्घातप्रतिपादनार्थमाह सोहम्मीसाणे णं भंते! देवाणं कति समुग्धाता पण्णत्ता?, गोयमा ! पंच समुग्धाता पण्णत्ता, तंजा - वेदणासमुग्धाते कसाय० मारणंतिय० वेडब्बियः तेजससमुग्धाते एवं जाव अचुए। गेवेज्जाणं आदिल्ला तिष्णि समुग्धाता पण्णत्ता || सोहम्मीसाणदेवा केरिसयं खुधपिवासं पच For P&Palle Cnly ~807~ समुद्घा - तादि सू० २१७ ॥ ४०२ ॥
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy