SearchBrowseAboutContactDonate
Page Preview
Page 807
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [२१० -२१५] दीप अनुक्रम [३२७ -३३२] "जीवाजीवाभिगम" प्रतिपत्तिः [३], मुनि दीपरत्नसागरेण संकलित Je Ecoma inf - उपांगसूत्र- ३ (मूलं+वृत्तिः) उद्देशक: [(वैमानिक)-२], मूलं [ २१०-२१५] आगमसूत्र [१४], उपांग सूत्र [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि प्रणीत वृत्तिः ऽपि तत्र ये ज्ञानिनस्ते नियमात्रिज्ञानिनस्तद्यथा - आभिनिबोधिकानिनः श्रुतज्ञानिनोऽवधिज्ञानिनः, ये अज्ञानिनस्ते नियमात् यज्ञानिनस्तद्यथा--मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानिनःश्च एवं तावद्वाच्यं यावद् मैवेयकाः, अनुत्तरोपपातिनो ज्ञानिन एम वक्तव्याः, योगसूत्राणि पाठसिद्धानि || सम्प्रत्यवधिक्षेत्रपरिमाणप्रतिपादनार्थमाह सोहम्मीसाणदेवा ओहिणा केवतियं खेत्तं जाणंति पासंति?, गोयमा ! जहणणेणं अंगुलस्स असंखेज्जतिभागं उक्कोसेणं अवही जाव रयणप्पभा पुढवी उहुं जाव साई विमाणाई तिरियं जाब असंखेज्जा दीवसमुद्दा [एवं सक्कीसाणा पढमं दोचं च सर्णकुमारमाहिंदा । तच च बंभलंतग सुकसहस्सारग चत्थी ॥ १ ॥ आणयपाणयकप्पे देवा पासंति पंचमिं पुढवीं । तं चैव आरणचुय ओहीमाणेण पासंति ॥ २ ॥ छट्ठीं हेट्ठिममज्झिमगेवेज्जा सन्तमिं च उयरिल्ला । संभि लोगनालिं पासंति अणुत्तरा देवा ॥ ३ ॥ ] (सू० २१६ ) 'सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवाः कियत्क्षेत्रमवधिना जानन्ति ज्ञानेन पश्यन्ति दर्शनेन ?, भगवानाह - गौतम! जघन्येनाङ्गुलस्यासश्येयभागं, अत्र पर आह नन्वकुलासयेयभागमात्रक्षेत्र परिमितोऽवधिः सर्वजघन्यो भवति, सर्वजपन्यश्चावधि| स्तिर्यग्मनुष्येष्वेव न शेषेषु यत आह भाष्यकारः स्वकृतभाष्यटीकायाम् "उत्कृष्टो मनुष्येष्वेव नान्येषु मनुष्यतिर्यग्योनिष्वेव जबन्यो नान्येषु शेषाणां मध्यम एवेति तत्कथमिह सर्वजघन्य उक्तः ?, उच्यते, सौधर्मादिदेवानां पार भाविकोऽप्युपपातकालेऽवधिः संभवति स एव कदाचित्सर्वजधन्योऽपि उपपातानन्तरं तु तद्भवजः ततो न कश्चिदोष:, आह व जिनभद्रगणिक्षमाश्रमण:- "वेमा For P&Praise City ~806~
SR No.004114
Book TitleAagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages938
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size230 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy