SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [४०] दीप अनुक्रम [४०] मुनि दीपरत्नसागरेण संकलित.. Etication in “राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः ) 808449) ००१७ 4000 46801095 मूलं [४०] आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः मध्यदेश भागे महत्येा मणिपीठिका प्रज्ञप्ता, सा चाष्टौ योजनान्यायापविष्कम्भाभ्यां चखारि योजनानि बाहल्येन 'स मणी' इत्यादि प्राग्वत्, तस्याथ मणिपीठिकाया उपरि अत्र महदेकं देवशयनीवं ज्ञतं, तस्य स्वरूपं यथा सुधर्मायाँ सभायां देवशयनीयस्य तस्या अप्युपपातसभायाः उपरि अष्टाष्टमङ्गलकादीनि प्राग्वत् । 'तासे ण' मित्यादि, तस्या उपपातसभाया उतरपूर्वस्यां दिशि महानेको हदः प्रज्ञतः स चैकं योजनशतमायापतः पञ्चाशत् योजनानि विष्कम्भतो दश योजनान्युद्वेधेन 'अच्छे रपयामयकूले' इत्यादि नन्दापुष्करिण्या इव वर्णनं निरवशेष वक्तव्यं, 'से णमित्यादि, स हद एकया पद्मवश्वेदिकया एकेन च वनखण्डेन सर्वतः समन्तात् संपरिक्षिप्तः पद्मवरवेदिकावर्णनं वनखण्डवर्णनं च प्राग्वत्वस्य हृदस्य त्रिदिशि निसृषु दिधु त्रिसोपानपतिरूपकाणि मज्ञप्तानि तेषां च त्रिसोपानप्रतिरूपकाणां तोरणानां च वर्णनं प्राग्वत्, तस्य च इहस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका अभिषेकसभा प्रज्ञप्ता, सा च सुधर्मसभावत् प्रमाणस्वरूपद्वारत्रयमुखमण्डपादिप्रकारेण तावद्वक्तव्या यावद् गोमानसीवक्तव्यता, तदनन्तरं तथैव उल्लोकवर्णनं भूमिभागवर्णनं च तावत् यावन्मणीनां स्पर्शः, तस्या अभिषेकसभाया बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे महत्येका मणिपीठिका | प्रज्ञप्ता, साऽप्यष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि वादल्पतः 'सहरयणामयी' इत्यादि प्राग्वत्, वस्या मणिपीठिकाया उपरि अत्र महदे सिंहासन, सिंहासनवर्णकः प्राग्वत्, नवरमत्र परिवारभूतानि भद्रासनानि च वक्तव्यानि, तस्मिँश्च सिंहासने सूर्याभस्य देवस्य सुबहु अभिषेकभाण्डम्-अभिषेकयोग्य उपस्कारः सन्निक्षिप्तः तिष्ठति, 'तीसे णं अभिसेयसभाए अट्टमंगलका ' इत्यादि प्राग्वत्, तस्याच अभिषेकसभाया उत्तरपूर्वस्यां दिशि अत्र महत्येका अलङ्कार For Parts Only ~ 196 ~ nary.org
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy