SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ आगम (१३) प्रत सूत्रांक [४०] दीप अनुक्रम [४०] “राजप्रश्निय”- उपांगसूत्र - १ (मूलं + वृत्तिः ) मुनि दीपरत्नसागरेण संकलित. श्रीरामश्री मलयगिरीया वृत्तिः ॥ ९४ ॥ मूलं [४०] आगमसूत्र [१३], उपांग सूत्र [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्तिः सोहासणं सपरिवारं जाव दामा चिठ्ठति, तत्थ णं सूरियाभस्स देवस्स बहुअभिसेयभंदे संनिखित्ते चिह्न, अट्टमंगलगा तहेब, तीसे णं अभिसेगसभाए उत्तरपुरच्छिमेणं एत्थ णं अलंकारियसभा पण्णत्ता, जहा सभा सुधम्मा मणिपेढिया अट्ठ जोयणाई सीहासणं सपरिवारं तत्थ णं सूरियाभरत देवस्स सुबहु अलंकारियभंडे संनिखित्ते चिट्ठति, सेसं तहेब, तीसे णं अलंकारियसभाए उत्तरपुरच्छिमे णं एत्थ णं महेगा ववसायसभा पण्णत्ता, जहा उबवायसभा जाय सीहासणं सपरिवार मणिपेडिया अट्टमंगलगा०, तत्थ णं सूरिया भत्स देवस्स एत्थ णं महंगे पोत्थयरयणे सन्निखिने चिह्न, तरसणं पोत्ययरयणस्स इमेयारूवे वण्णावासे पण्णत्ते, तंजहारयणामचाइ पत्तगाई रिहाइयो कंविआओ तवणिजमए दोरे नाणामणिमए गंठी वेरुलियमए लिप्पासणे रिट्ठामए छेदणे तवणिजमई संकला रिट्ठामई मसी वइरामई लेहणी रिामयाई अक्खराई धम्मिए सत्थे, ववसायसभाए णं बरिं अट्टमंगलगा, तीसे णं ववसायसभाए उत्तरपुरच्छिमेणं एत्थ णं नंदापुक्खरिणी पण्णत्ता हरसरिसा, तोसे णं णंदाए पुक्खरणीए उत्तरपुरछिमेणं महेंगे बलिपीढे पण्णत्ते सहरयणामए अच्छेजाव पडिरूये | ( सृ० ४० ) ॥ तस्य च सिद्धायतनस्य उत्तरपूर्वस्यामत्र महत्येका उपपातसभा प्रज्ञप्ता, तस्याश्च सुधर्मागमेन स्वरूपवर्णनपूर्वादिद्वारवर्णनमुखमण्डप प्रेक्षागृह मण्डपादिवर्णनादिमकाररूपेण तावद्वक्तव्यं यावदुल्लोकवर्णनं, तस्याथ बहुसमरमणीय भूमिभागस्य For Parts Only ~195~ उपपातादि ॐ सभावर्णनम् मृ० ४० ॥ ९६ ॥
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy