SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ आगम (१३) “राजप्रश्निय”- उपांगसूत्र-१ (मूलं+वृत्ति:) --------- मूलं [२९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१३], उपांग सूत्र - [२] "राजप्रश्नीय" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सुत्रांक [२९] जाव पडिरुवाओ, तासु णं पुष्फचंगेरीआसु जाव लोमहत्थचंगेरीस दो दो पुष्फपडगाई जाव लोमहत्थपडलगाई सबरयणामयाई अच्छाई जाव पडिरूवाइ । तेसिणं तोरणाणं पुरओ दो दो सीहासणा पन्नत्ता, तेसिणं सीहासणाणं वन्नओ जाव दामा, तेसि णं तोरणाणं पुरओ दो दो रुप्पमया छत्ना पन्नत्ता, तेणं छत्ता वेरुलियविमलदंडा जंबूणयकन्निया वइरसंधी मुनाजालपरिगया अट्ठसहस्सवरकंचणसलागा दहरमलयसुगंधी सबोउयसुरभी सीयलच्छाया मंगलभत्तिचित्ता चंदागारोवमा। तेसिणं तोरणाणं पुरओ दो दो चामराओ पन्ननाओ, ताओ णं चामराओ (चंदप्पभवेरुलियवरनानामणिरयणखचियचिनदण्डाओ) णाणामणिकणगरयणविमलमहरिहतवणिज्जुजलविचिनदंडाओ वल्लियाओ संखककुंददगरयअमयमहियेफणपुंजसन्निगासातो सुहमरययदीहवालातो सबरयणामयाओ अच्छाओ जाव पडिरुवाओ। तेसि णं तोरणाणं पुरओ दो दो तेल्लसमग्मा कोट्रसमुग्गा पत्नसमुग्गा चोयगस० तगरस० एलास. हरियालसहिंगुलयस० मणोसिलास० अंजण सबरयणामया अच्छा जाच पडिरुवा ॥ सू०२८॥ 'तसि ण' मित्यादि तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनषेधिकीभावेन या द्विधा नैषेधिकी तस्यां षोडश पोडश जालकटकाः प्रज्ञप्ताः, जालकटको जालककीर्णो रम्यसंस्थानः प्रदेशविशेषः, ते च जालकटकाः 'सबरयणामया अच्छा सण्हा जाव पडिरूबा' इति प्राग्वत् । 'तेसिण' मित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पायोर्दिधातो नैधिक्या षोडश घण्टापरिपाट्यः प्रज्ञप्ताः, तासां दीप अनुक्रम [२९]] TANT aurary.com मूल-संपादने अत्र शिर्षक-स्थाने एवं सूत्र-क्रमांकने एका स्खलना दृश्यते यत् सू० २९ स्थाने सू० २८ मुद्रितं सूर्याभविमानस्य वर्णनं ~ 138~
SR No.004113
Book TitleAagam 13 RAJPRASHNIYA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages304
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_rajprashniya
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy