SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [९], ----------------- मूलं [८२-८८] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८२-८८ गाथा: बाबासा देवता जिनरक्षितस्य ज्ञाखा भावमिति शेषो बधनिमित्तं तस्यैव, वचनमिदं ब्रवीति स्मेति सम्बन्धः, 'दोसकलिय'ति। कथाङ्गम् द्वेषयुक्ता, 'सलीलय'ति सलीलं यथा भवतीत्यर्थः, 'चुण्णवासति चूर्णलक्षणा वासा: चूर्णवासाः तैमिश्रा या सा तथा ता|8दीज्ञाते दिव्यां प्राणमनोनिवृत्तिकरी सर्वतकानां सुरभीणां च कुसुमानां या वृष्टिः सा तथा तां प्रमुञ्चन्ती । तथा नानामणिकनकर-जिनपालि॥१६७|| लानां सम्बन्धीनि घण्टिकाश्च किङ्किण्यश्च-क्षुद्रघण्टिका नुपूरौ च प्रतीती मेखला च-रसना एतल्लक्षणानि यानि भूषणानि तेषां तजिनर 18यो वस्तेन इति रूपकाध 'दिसाओ विदिसाओ पूरयंती वयणमिणं बेइ यत्ति दिशो विदिशव पूरयन्ती वचनमिदं क्षितवृत्तं वक्ष्यमाणं ब्रवीति सा देवता, सकलुसति सह कलुषेण पापेन वर्तते या सा तथेति तृतीयं । हे हो(हा)ल हे वसुल हे गोल एतानि सू८५८८ |च पदानि नानादेशापेक्षया पुरुषाधामन्त्रणवचनानि गौरवकुत्सादिगर्भाणि वर्तन्ते, हो(हा)ल इति दशवकालिके होल इति दृश्यते, तथा नाथ!-योगक्षेमकरिन् ! दयित!-वल्लभ ! रक्षित ! इति वा प्रिय !-प्रेमकर्तः! रमण-भतः! कान्त !-कमनीय ! खामिक!-अधिपते । निर्पण!-निर्दय ! सस्नेहाया वियोगदुःखाया मम परित्यागात् 'नित्थक'चि अनवसरज्ञ अनुरताया ममाकाण्डे एव त्यागादित्यई 'छिपण ति स्त्यान! कठिन मदीयात्यन्तानुकलचरिताद्रवीकृतहृदयखात् निष्कप ! मम || दुःखिताया अप्रतीकारात् , अकृतज्ञ! मदीयोपकारस्थानपेक्षणात् शिथिलभाव ! अकस्साद् मम मोचनात् निर्लज ! प्रतिपन्नत्यागात रूक्ष ! स्नेहकार्याकरणात् अकरुण ! हे जिनरक्षित मम हृदयरक्षक !-वियोगदुःखेन शतधास्फुटतो हृदयस्य त्रायक पुनर्मम | ॥१६७॥ खीकरणत इत्यर्थः इति चतुर्थ, 'नहु' नैव युज्यसे-अर्हसि एककामनाथामबान्धवां तब चलनोपपातकारिका-पादसेवाविधायिनीमुज्झितुमधन्यामिति, इह च समानार्थानेकशब्दोपादानेऽपि न पुनरुक्तदोषः सम्भ्रमाभिहितसाद , यदाह-"वक्ता हर्षभ Saeedeeo899000 दीप अनुक्रम [१२३-१४०] ~337~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy