SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [८२-८८] + गाथा: दीप अनुक्रम [१२३ -१४०] “ज्ञाताधर्मकथा” - अंगसूत्र -६ (मूलं + वृत्ति:) अध्ययन [ ९ ], मूलं [८२-८८] + गाथा: आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः श्रुतस्कन्धः [१] मुनि दीपरत्नसागरेण संकलित 'सई व 'ति सुखलक्षणफलबहुलतां स्मृतिं वा सरणं अतिव्याकुलचित्ततया न लभते स रतिं चित्तरमणं 'धिरं वत्ति धृतिं चित्तखास्थ्यमिति, 'आसयाई 'ति आये- मुखे 'पिहिति'ति पिघन्तः- स्थगयन्तः 'आधयणं'ति वधस्थानं 'सुलाइयगं'ति शूलिकाभिन्नं 'कलुणाई'ति करुणाजनकखात् 'कट्ठाई' ति कष्टं दुःखं तत्प्रभवत्वात् 'विस्सराई'ति विरूपशब्दस्वरूपत्वात् वचनानीति गम्यते, 'कूजन्तं' अव्यक्तं शब्दायमानं 'काकंदीए 'ति काकन्दीनगरी तद्भवः, 'ओयाए 'चि उपायातः-उपागतः, 'अहाल हुस्सगंसि ति यथाप्रकारे लघुखरूपे, 'उद्दिह'त्ति अमावास्या, 'आगयसमए नि आसन्नी भूतोऽवसरो यस्य स इत्यर्थः प्राप्तस्तु साक्षादेव, 'हत्थाओ' चि हस्ताद् ग्रहणप्रवृत्तात् 'साहस्थि'ति स्वहस्तेन 'सिंगारेहिं'ति शृङ्गाररसोपेतैः कामोत्कोचकैः करुणैस्तथैव उपसर्गेः- उपद्रवैर्वचन चेष्टा विशेषरूपैः 'अवयक्खह' अपेक्षध्वं 'मए सद्धिं हसियाणि इत्यादि, इह तप्रत्ययो भावे तस्य चोपाधिभेदेन भेदस्य विवक्षणाद् बहुवचनं, अन्यथा यद्युवाभ्यां मया सार्द्ध हसितं चेत्यादि वाच्यं स्यात् तथा रतानि च अक्षादिभिः ललितानि च ईप्सितानि लीला वा 'कीलियाणि यत्ति जलान्दोलनकक्रीडादिभिः हिण्डितानि च बनादिषु विहतानि मोहितानि च निधुवनानि, एतच्च वाक्यं काकाऽध्येयं तत उपालम्भः प्रतीयते, 'तए णं सा रयणदीवेत्यादि सूत्रं वाचनान्तरे रूपकविशेषद्वयभ्रान्तिं करोति, तथाहि--सा पवररयणदीवस्स देवया ओहिणा उ जिणरक्खिअस्स नाऊण वनिमित्तं वारं माईदिदारगाण दोपहपि' इत्येकं 'दोसकलिया सलीलयं नाणाविण्णवासमीसियं दिवं घाणमणनिव्युइकरं सघोउयसुरहिकुसुमवुद्धिकरं पहुंचमाणी' इति द्वितीयं एवमन्यान्यपि परिभावनीयानि पद्यानि, पद्यबन्धं हि विना तुकारादिनिपातानां पादपूरणार्थानां निर्देशो न घटते, अपरिमितानि च छन्दःशास्त्राणीति, अर्थस्लेवम् Eucation International For Par Use Only ~336~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy