SearchBrowseAboutContactDonate
Page Preview
Page 946
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३८४] साध्यन्ते--वशीक्रियन्ते ये ते तथा 'कडगफलविवागा' विपाका पाकोऽपि स्यादतो विशेष्यते-फलरूपो विपाकः फलवि- व्याख्या ९ शतके पाकः कटुकः फलविपाको येषां ते तथा 'चुडलिव'त्ति प्रदीप्ततृणपूलिकेव 'अमुचमाणे'त्ति इह प्रथमावहुवचनलोपो उद्देशः ३३ अभयदेवी- दृश्यः ॥ 'इमे य ते जाया ! अज्जयपज्जयपिउपज्जयागए' इदं च तव पुत्र! आय:-पितामहः प्रार्यका-पितुः पिता- दीक्षाय अया वृत्तिः महः पितृप्रार्यकः-पितुः प्रपितामहस्तेभ्यः सकाशादागतं यत्तत्तथा, अथवाऽऽर्यकप्रार्यकपितॄणां यः पर्ययः-पर्यायः परि- नुमतिः पाटिरित्यर्थः तेनागतं यत्तत्तथा 'विपुलवणकणग' इह यावत्करणादिदं दृश्य-रयणमणिमोत्तियसंखसिलप्पवालरत्त |सू ३८४ ४७०11 | रयणमाइए'त्ति तत्र 'विपुलधणेति प्रचुरं गवादि 'कणगत्ति धान्यं 'रयण'सि कर्केतनादीनि 'मणि'सि चन्द्रकान्ताद्याः मौक्तिकानि शाश्च प्रतीताः 'सिलप्पवाल' ति विद्रुमाणि 'रत्तरयण'त्ति पद्मरागास्ताम्यादिर्यख तत्तथा 'संतसारसायएजेत्ति 'संत'त्ति विद्यमानं स्वायत्तमित्यर्थः 'सार'त्ति प्रधानं 'सावएजति स्वापतेयं द्रव्य, ततः कर्मधारयः, किम्भूतं तत् । इत्याह-'अलाहित्ति अलं-पर्याप्तं भवति 'या'त्ति यत्परिमाणम् 'आसत्तमाओ कुल साओ'त्ति आसप्तमात् कुलवंश्यात्-कुलल क्षणवंशे भवः कुलवंश्यस्तस्मात् , सप्तमं पुरुषं यावदित्यर्थः 'पकामं दान्ति k||अत्यर्थ दीनादिभ्यो दातुम् , एवं भोतुं-स्वयं भोगेन 'परिभाए'ति परिभाजयितुं दायादादीनां, प्रकामदानादिए। | यावत् स्वापतेयमलं तावदस्तीति हृदयम् 'अग्गिसाहिए'इत्यादि, आयादेः साधारणमित्यर्थः 'दाहयसाहिए'त्ति दाया-18 हादा-पुत्रादयः, एतदेव द्रव्यस्थातिपारवश्यप्रतिपादनार्थ पर्यायान्तरेणाह-अग्गिसामने इत्यादि, 'विसयाणुलो-1|| माहिति विषयाणां-शब्दादीनामनुलोमा:-तेषु प्रवृत्तिजनकत्वेनानुकूला विषयानुलोमास्ताभिः 'माधवणादि पति || CARKA दीप अनुक्रम [४६४] जमाली-चरित्रं ~945~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy